संस्कृत धातुरूप - चञ्च् (Samskrit Dhaturoop - cha~nch)

चञ्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चञ्चति चञ्चतः चञ्चन्ति
मध्यमपुरुषः चञ्चसि चञ्चथः चञ्चथ
उत्तमपुरुषः चञ्चामि चञ्चावः चञ्चामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचञ्च चचञ्चतुः चचञ्चुः
मध्यमपुरुषः चचञ्चिथ चचञ्चथुः चचञ्च
उत्तमपुरुषः चचञ्च चचञ्चिव चचञ्चिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चञ्चिता चञ्चितारौ चञ्चितारः
मध्यमपुरुषः चञ्चितासि चञ्चितास्थः चञ्चितास्थ
उत्तमपुरुषः चञ्चितास्मि चञ्चितास्वः चञ्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चञ्चिष्यति चञ्चिष्यतः चञ्चिष्यन्ति
मध्यमपुरुषः चञ्चिष्यसि चञ्चिष्यथः चञ्चिष्यथ
उत्तमपुरुषः चञ्चिष्यामि चञ्चिष्यावः चञ्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चञ्चतात्, चञ्चताद्, चञ्चतु चञ्चताम् चञ्चन्तु
मध्यमपुरुषः चञ्च, चञ्चतात्, चञ्चताद् चञ्चतम् चञ्चत
उत्तमपुरुषः चञ्चानि चञ्चाव चञ्चाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचञ्चत्, अचञ्चद् अचञ्चताम् अचञ्चन्
मध्यमपुरुषः अचञ्चः अचञ्चतम् अचञ्चत
उत्तमपुरुषः अचञ्चम् अचञ्चाव अचञ्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चञ्चेत्, चञ्चेद् चञ्चेताम् चञ्चेयुः
मध्यमपुरुषः चञ्चेः चञ्चेतम् चञ्चेत
उत्तमपुरुषः चञ्चेयम् चञ्चेव चञ्चेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्यात्, चच्याद् चच्यास्ताम् चच्यासुः
मध्यमपुरुषः चच्याः चच्यास्तम् चच्यास्त
उत्तमपुरुषः चच्यासम् चच्यास्व चच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचञ्चीत्, अचञ्चीद् अचञ्चिष्टाम् अचञ्चिषुः
मध्यमपुरुषः अचञ्चीः अचञ्चिष्टम् अचञ्चिष्ट
उत्तमपुरुषः अचञ्चिषम् अचञ्चिष्व अचञ्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचञ्चिष्यत्, अचञ्चिष्यद् अचञ्चिष्यताम् अचञ्चिष्यन्
मध्यमपुरुषः अचञ्चिष्यः अचञ्चिष्यतम् अचञ्चिष्यत
उत्तमपुरुषः अचञ्चिष्यम् अचञ्चिष्याव अचञ्चिष्याम