#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वठ (Samskrit Dhaturoop - vaTha)

वठ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयति वठयतः वठयन्ति
मध्यमपुरुषः वठयसि वठयथः वठयथ
उत्तमपुरुषः वठयामि वठयावः वठयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयाञ्चकार, वठयामास, वठयाम्बभूव वठयाञ्चक्रतुः, वठयामासतुः, वठयाम्बभूवतुः वठयाञ्चक्रुः, वठयामासुः, वठयाम्बभूवुः
मध्यमपुरुषः वठयाञ्चकर्थ, वठयामासिथ, वठयाम्बभूविथ वठयाञ्चक्रथुः, वठयामासथुः, वठयाम्बभूवथुः वठयाञ्चक्र, वठयामास, वठयाम्बभूव
उत्तमपुरुषः वठयाञ्चकर, वठयाञ्चकार, वठयामास, वठयाम्बभूव वठयाञ्चकृव, वठयामासिव, वठयाम्बभूविव वठयाञ्चकृम, वठयामासिम, वठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयिता वठयितारौ वठयितारः
मध्यमपुरुषः वठयितासि वठयितास्थः वठयितास्थ
उत्तमपुरुषः वठयितास्मि वठयितास्वः वठयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयिष्यति वठयिष्यतः वठयिष्यन्ति
मध्यमपुरुषः वठयिष्यसि वठयिष्यथः वठयिष्यथ
उत्तमपुरुषः वठयिष्यामि वठयिष्यावः वठयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयतात्, वठयताद्, वठयतु वठयताम् वठयन्तु
मध्यमपुरुषः वठय, वठयतात्, वठयताद् वठयतम् वठयत
उत्तमपुरुषः वठयानि वठयाव वठयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठयत्, अवठयद् अवठयताम् अवठयन्
मध्यमपुरुषः अवठयः अवठयतम् अवठयत
उत्तमपुरुषः अवठयम् अवठयाव अवठयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयेत्, वठयेद् वठयेताम् वठयेयुः
मध्यमपुरुषः वठयेः वठयेतम् वठयेत
उत्तमपुरुषः वठयेयम् वठयेव वठयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठ्यात्, वठ्याद् वठ्यास्ताम् वठ्यासुः
मध्यमपुरुषः वठ्याः वठ्यास्तम् वठ्यास्त
उत्तमपुरुषः वठ्यासम् वठ्यास्व वठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववठत्, अववठद् अववठताम् अववठन्
मध्यमपुरुषः अववठः अववठतम् अववठत
उत्तमपुरुषः अववठम् अववठाव अववठाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठयिष्यत्, अवठयिष्यद् अवठयिष्यताम् अवठयिष्यन्
मध्यमपुरुषः अवठयिष्यः अवठयिष्यतम् अवठयिष्यत
उत्तमपुरुषः अवठयिष्यम् अवठयिष्याव अवठयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयते वठयेते वठयन्ते
मध्यमपुरुषः वठयसे वठयेथे वठयध्वे
उत्तमपुरुषः वठये वठयावहे वठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयाञ्चक्रे, वठयामास, वठयाम्बभूव वठयाञ्चक्राते, वठयामासतुः, वठयाम्बभूवतुः वठयाञ्चक्रिरे, वठयामासुः, वठयाम्बभूवुः
मध्यमपुरुषः वठयाञ्चकृषे, वठयामासिथ, वठयाम्बभूविथ वठयाञ्चक्राथे, वठयामासथुः, वठयाम्बभूवथुः वठयाञ्चकृढ्वे, वठयामास, वठयाम्बभूव
उत्तमपुरुषः वठयाञ्चक्रे, वठयामास, वठयाम्बभूव वठयाञ्चकृवहे, वठयामासिव, वठयाम्बभूविव वठयाञ्चकृमहे, वठयामासिम, वठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयिता वठयितारौ वठयितारः
मध्यमपुरुषः वठयितासे वठयितासाथे वठयिताध्वे
उत्तमपुरुषः वठयिताहे वठयितास्वहे वठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयिष्यते वठयिष्येते वठयिष्यन्ते
मध्यमपुरुषः वठयिष्यसे वठयिष्येथे वठयिष्यध्वे
उत्तमपुरुषः वठयिष्ये वठयिष्यावहे वठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयताम् वठयेताम् वठयन्ताम्
मध्यमपुरुषः वठयस्व वठयेथाम् वठयध्वम्
उत्तमपुरुषः वठयै वठयावहै वठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठयत अवठयेताम् अवठयन्त
मध्यमपुरुषः अवठयथाः अवठयेथाम् अवठयध्वम्
उत्तमपुरुषः अवठये अवठयावहि अवठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयेत वठयेयाताम् वठयेरन्
मध्यमपुरुषः वठयेथाः वठयेयाथाम् वठयेध्वम्
उत्तमपुरुषः वठयेय वठयेवहि वठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वठयिषीष्ट वठयिषीयास्ताम् वठयिषीरन्
मध्यमपुरुषः वठयिषीष्ठाः वठयिषीयास्थाम् वठयिषीढ्वम्, वठयिषीध्वम्
उत्तमपुरुषः वठयिषीय वठयिषीवहि वठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववठत अववठेताम् अववठन्त
मध्यमपुरुषः अववठथाः अववठेथाम् अववठध्वम्
उत्तमपुरुषः अववठे अववठावहि अववठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवठयिष्यत अवठयिष्येताम् अवठयिष्यन्त
मध्यमपुरुषः अवठयिष्यथाः अवठयिष्येथाम् अवठयिष्यध्वम्
उत्तमपुरुषः अवठयिष्ये अवठयिष्यावहि अवठयिष्यामहि