#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पठ (Samskrit Dhaturoop - paTha)

पठ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयति पठयतः पठयन्ति
मध्यमपुरुषः पठयसि पठयथः पठयथ
उत्तमपुरुषः पठयामि पठयावः पठयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयाञ्चकार, पठयामास, पठयाम्बभूव पठयाञ्चक्रतुः, पठयामासतुः, पठयाम्बभूवतुः पठयाञ्चक्रुः, पठयामासुः, पठयाम्बभूवुः
मध्यमपुरुषः पठयाञ्चकर्थ, पठयामासिथ, पठयाम्बभूविथ पठयाञ्चक्रथुः, पठयामासथुः, पठयाम्बभूवथुः पठयाञ्चक्र, पठयामास, पठयाम्बभूव
उत्तमपुरुषः पठयाञ्चकर, पठयाञ्चकार, पठयामास, पठयाम्बभूव पठयाञ्चकृव, पठयामासिव, पठयाम्बभूविव पठयाञ्चकृम, पठयामासिम, पठयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयिता पठयितारौ पठयितारः
मध्यमपुरुषः पठयितासि पठयितास्थः पठयितास्थ
उत्तमपुरुषः पठयितास्मि पठयितास्वः पठयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयिष्यति पठयिष्यतः पठयिष्यन्ति
मध्यमपुरुषः पठयिष्यसि पठयिष्यथः पठयिष्यथ
उत्तमपुरुषः पठयिष्यामि पठयिष्यावः पठयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयतात्, पठयताद्, पठयतु पठयताम् पठयन्तु
मध्यमपुरुषः पठय, पठयतात्, पठयताद् पठयतम् पठयत
उत्तमपुरुषः पठयानि पठयाव पठयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठयत्, अपठयद् अपठयताम् अपठयन्
मध्यमपुरुषः अपठयः अपठयतम् अपठयत
उत्तमपुरुषः अपठयम् अपठयाव अपठयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयेत्, पठयेद् पठयेताम् पठयेयुः
मध्यमपुरुषः पठयेः पठयेतम् पठयेत
उत्तमपुरुषः पठयेयम् पठयेव पठयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठ्यात्, पठ्याद् पठ्यास्ताम् पठ्यासुः
मध्यमपुरुषः पठ्याः पठ्यास्तम् पठ्यास्त
उत्तमपुरुषः पठ्यासम् पठ्यास्व पठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपठत्, अपपठद् अपपठताम् अपपठन्
मध्यमपुरुषः अपपठः अपपठतम् अपपठत
उत्तमपुरुषः अपपठम् अपपठाव अपपठाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठयिष्यत्, अपठयिष्यद् अपठयिष्यताम् अपठयिष्यन्
मध्यमपुरुषः अपठयिष्यः अपठयिष्यतम् अपठयिष्यत
उत्तमपुरुषः अपठयिष्यम् अपठयिष्याव अपठयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयते पठयेते पठयन्ते
मध्यमपुरुषः पठयसे पठयेथे पठयध्वे
उत्तमपुरुषः पठये पठयावहे पठयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयाञ्चक्रे, पठयामास, पठयाम्बभूव पठयाञ्चक्राते, पठयामासतुः, पठयाम्बभूवतुः पठयाञ्चक्रिरे, पठयामासुः, पठयाम्बभूवुः
मध्यमपुरुषः पठयाञ्चकृषे, पठयामासिथ, पठयाम्बभूविथ पठयाञ्चक्राथे, पठयामासथुः, पठयाम्बभूवथुः पठयाञ्चकृढ्वे, पठयामास, पठयाम्बभूव
उत्तमपुरुषः पठयाञ्चक्रे, पठयामास, पठयाम्बभूव पठयाञ्चकृवहे, पठयामासिव, पठयाम्बभूविव पठयाञ्चकृमहे, पठयामासिम, पठयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयिता पठयितारौ पठयितारः
मध्यमपुरुषः पठयितासे पठयितासाथे पठयिताध्वे
उत्तमपुरुषः पठयिताहे पठयितास्वहे पठयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयिष्यते पठयिष्येते पठयिष्यन्ते
मध्यमपुरुषः पठयिष्यसे पठयिष्येथे पठयिष्यध्वे
उत्तमपुरुषः पठयिष्ये पठयिष्यावहे पठयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयताम् पठयेताम् पठयन्ताम्
मध्यमपुरुषः पठयस्व पठयेथाम् पठयध्वम्
उत्तमपुरुषः पठयै पठयावहै पठयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठयत अपठयेताम् अपठयन्त
मध्यमपुरुषः अपठयथाः अपठयेथाम् अपठयध्वम्
उत्तमपुरुषः अपठये अपठयावहि अपठयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयेत पठयेयाताम् पठयेरन्
मध्यमपुरुषः पठयेथाः पठयेयाथाम् पठयेध्वम्
उत्तमपुरुषः पठयेय पठयेवहि पठयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठयिषीष्ट पठयिषीयास्ताम् पठयिषीरन्
मध्यमपुरुषः पठयिषीष्ठाः पठयिषीयास्थाम् पठयिषीढ्वम्, पठयिषीध्वम्
उत्तमपुरुषः पठयिषीय पठयिषीवहि पठयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपठत अपपठेताम् अपपठन्त
मध्यमपुरुषः अपपठथाः अपपठेथाम् अपपठध्वम्
उत्तमपुरुषः अपपठे अपपठावहि अपपठामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठयिष्यत अपठयिष्येताम् अपठयिष्यन्त
मध्यमपुरुषः अपठयिष्यथाः अपठयिष्येथाम् अपठयिष्यध्वम्
उत्तमपुरुषः अपठयिष्ये अपठयिष्यावहि अपठयिष्यामहि