#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रह (Samskrit Dhaturoop - raha)

रह

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयति रहयतः रहयन्ति
मध्यमपुरुषः रहयसि रहयथः रहयथ
उत्तमपुरुषः रहयामि रहयावः रहयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयाञ्चकार, रहयामास, रहयाम्बभूव रहयाञ्चक्रतुः, रहयामासतुः, रहयाम्बभूवतुः रहयाञ्चक्रुः, रहयामासुः, रहयाम्बभूवुः
मध्यमपुरुषः रहयाञ्चकर्थ, रहयामासिथ, रहयाम्बभूविथ रहयाञ्चक्रथुः, रहयामासथुः, रहयाम्बभूवथुः रहयाञ्चक्र, रहयामास, रहयाम्बभूव
उत्तमपुरुषः रहयाञ्चकर, रहयाञ्चकार, रहयामास, रहयाम्बभूव रहयाञ्चकृव, रहयामासिव, रहयाम्बभूविव रहयाञ्चकृम, रहयामासिम, रहयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयिता रहयितारौ रहयितारः
मध्यमपुरुषः रहयितासि रहयितास्थः रहयितास्थ
उत्तमपुरुषः रहयितास्मि रहयितास्वः रहयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयिष्यति रहयिष्यतः रहयिष्यन्ति
मध्यमपुरुषः रहयिष्यसि रहयिष्यथः रहयिष्यथ
उत्तमपुरुषः रहयिष्यामि रहयिष्यावः रहयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयतात्, रहयताद्, रहयतु रहयताम् रहयन्तु
मध्यमपुरुषः रहय, रहयतात्, रहयताद् रहयतम् रहयत
उत्तमपुरुषः रहयाणि रहयाव रहयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहयत्, अरहयद् अरहयताम् अरहयन्
मध्यमपुरुषः अरहयः अरहयतम् अरहयत
उत्तमपुरुषः अरहयम् अरहयाव अरहयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयेत्, रहयेद् रहयेताम् रहयेयुः
मध्यमपुरुषः रहयेः रहयेतम् रहयेत
उत्तमपुरुषः रहयेयम् रहयेव रहयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रह्यात्, रह्याद् रह्यास्ताम् रह्यासुः
मध्यमपुरुषः रह्याः रह्यास्तम् रह्यास्त
उत्तमपुरुषः रह्यासम् रह्यास्व रह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररहत्, अररहद् अररहताम् अररहन्
मध्यमपुरुषः अररहः अररहतम् अररहत
उत्तमपुरुषः अररहम् अररहाव अररहाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहयिष्यत्, अरहयिष्यद् अरहयिष्यताम् अरहयिष्यन्
मध्यमपुरुषः अरहयिष्यः अरहयिष्यतम् अरहयिष्यत
उत्तमपुरुषः अरहयिष्यम् अरहयिष्याव अरहयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयते रहयेते रहयन्ते
मध्यमपुरुषः रहयसे रहयेथे रहयध्वे
उत्तमपुरुषः रहये रहयावहे रहयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयाञ्चक्रे, रहयामास, रहयाम्बभूव रहयाञ्चक्राते, रहयामासतुः, रहयाम्बभूवतुः रहयाञ्चक्रिरे, रहयामासुः, रहयाम्बभूवुः
मध्यमपुरुषः रहयाञ्चकृषे, रहयामासिथ, रहयाम्बभूविथ रहयाञ्चक्राथे, रहयामासथुः, रहयाम्बभूवथुः रहयाञ्चकृढ्वे, रहयामास, रहयाम्बभूव
उत्तमपुरुषः रहयाञ्चक्रे, रहयामास, रहयाम्बभूव रहयाञ्चकृवहे, रहयामासिव, रहयाम्बभूविव रहयाञ्चकृमहे, रहयामासिम, रहयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयिता रहयितारौ रहयितारः
मध्यमपुरुषः रहयितासे रहयितासाथे रहयिताध्वे
उत्तमपुरुषः रहयिताहे रहयितास्वहे रहयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयिष्यते रहयिष्येते रहयिष्यन्ते
मध्यमपुरुषः रहयिष्यसे रहयिष्येथे रहयिष्यध्वे
उत्तमपुरुषः रहयिष्ये रहयिष्यावहे रहयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयताम् रहयेताम् रहयन्ताम्
मध्यमपुरुषः रहयस्व रहयेथाम् रहयध्वम्
उत्तमपुरुषः रहयै रहयावहै रहयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहयत अरहयेताम् अरहयन्त
मध्यमपुरुषः अरहयथाः अरहयेथाम् अरहयध्वम्
उत्तमपुरुषः अरहये अरहयावहि अरहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयेत रहयेयाताम् रहयेरन्
मध्यमपुरुषः रहयेथाः रहयेयाथाम् रहयेध्वम्
उत्तमपुरुषः रहयेय रहयेवहि रहयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहयिषीष्ट रहयिषीयास्ताम् रहयिषीरन्
मध्यमपुरुषः रहयिषीष्ठाः रहयिषीयास्थाम् रहयिषीढ्वम्, रहयिषीध्वम्
उत्तमपुरुषः रहयिषीय रहयिषीवहि रहयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररहत अररहेताम् अररहन्त
मध्यमपुरुषः अररहथाः अररहेथाम् अररहध्वम्
उत्तमपुरुषः अररहे अररहावहि अररहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहयिष्यत अरहयिष्येताम् अरहयिष्यन्त
मध्यमपुरुषः अरहयिष्यथाः अरहयिष्येथाम् अरहयिष्यध्वम्
उत्तमपुरुषः अरहयिष्ये अरहयिष्यावहि अरहयिष्यामहि