#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वट (Samskrit Dhaturoop - vaTa)

वट

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयति वटयतः वटयन्ति
मध्यमपुरुषः वटयसि वटयथः वटयथ
उत्तमपुरुषः वटयामि वटयावः वटयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयाञ्चकार, वटयामास, वटयाम्बभूव वटयाञ्चक्रतुः, वटयामासतुः, वटयाम्बभूवतुः वटयाञ्चक्रुः, वटयामासुः, वटयाम्बभूवुः
मध्यमपुरुषः वटयाञ्चकर्थ, वटयामासिथ, वटयाम्बभूविथ वटयाञ्चक्रथुः, वटयामासथुः, वटयाम्बभूवथुः वटयाञ्चक्र, वटयामास, वटयाम्बभूव
उत्तमपुरुषः वटयाञ्चकर, वटयाञ्चकार, वटयामास, वटयाम्बभूव वटयाञ्चकृव, वटयामासिव, वटयाम्बभूविव वटयाञ्चकृम, वटयामासिम, वटयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयिता वटयितारौ वटयितारः
मध्यमपुरुषः वटयितासि वटयितास्थः वटयितास्थ
उत्तमपुरुषः वटयितास्मि वटयितास्वः वटयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयिष्यति वटयिष्यतः वटयिष्यन्ति
मध्यमपुरुषः वटयिष्यसि वटयिष्यथः वटयिष्यथ
उत्तमपुरुषः वटयिष्यामि वटयिष्यावः वटयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयतात्, वटयताद्, वटयतु वटयताम् वटयन्तु
मध्यमपुरुषः वटय, वटयतात्, वटयताद् वटयतम् वटयत
उत्तमपुरुषः वटयानि वटयाव वटयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटयत्, अवटयद् अवटयताम् अवटयन्
मध्यमपुरुषः अवटयः अवटयतम् अवटयत
उत्तमपुरुषः अवटयम् अवटयाव अवटयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयेत्, वटयेद् वटयेताम् वटयेयुः
मध्यमपुरुषः वटयेः वटयेतम् वटयेत
उत्तमपुरुषः वटयेयम् वटयेव वटयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वट्यात्, वट्याद् वट्यास्ताम् वट्यासुः
मध्यमपुरुषः वट्याः वट्यास्तम् वट्यास्त
उत्तमपुरुषः वट्यासम् वट्यास्व वट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववटत्, अववटद् अववटताम् अववटन्
मध्यमपुरुषः अववटः अववटतम् अववटत
उत्तमपुरुषः अववटम् अववटाव अववटाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटयिष्यत्, अवटयिष्यद् अवटयिष्यताम् अवटयिष्यन्
मध्यमपुरुषः अवटयिष्यः अवटयिष्यतम् अवटयिष्यत
उत्तमपुरुषः अवटयिष्यम् अवटयिष्याव अवटयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयते वटयेते वटयन्ते
मध्यमपुरुषः वटयसे वटयेथे वटयध्वे
उत्तमपुरुषः वटये वटयावहे वटयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयाञ्चक्रे, वटयामास, वटयाम्बभूव वटयाञ्चक्राते, वटयामासतुः, वटयाम्बभूवतुः वटयाञ्चक्रिरे, वटयामासुः, वटयाम्बभूवुः
मध्यमपुरुषः वटयाञ्चकृषे, वटयामासिथ, वटयाम्बभूविथ वटयाञ्चक्राथे, वटयामासथुः, वटयाम्बभूवथुः वटयाञ्चकृढ्वे, वटयामास, वटयाम्बभूव
उत्तमपुरुषः वटयाञ्चक्रे, वटयामास, वटयाम्बभूव वटयाञ्चकृवहे, वटयामासिव, वटयाम्बभूविव वटयाञ्चकृमहे, वटयामासिम, वटयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयिता वटयितारौ वटयितारः
मध्यमपुरुषः वटयितासे वटयितासाथे वटयिताध्वे
उत्तमपुरुषः वटयिताहे वटयितास्वहे वटयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयिष्यते वटयिष्येते वटयिष्यन्ते
मध्यमपुरुषः वटयिष्यसे वटयिष्येथे वटयिष्यध्वे
उत्तमपुरुषः वटयिष्ये वटयिष्यावहे वटयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयताम् वटयेताम् वटयन्ताम्
मध्यमपुरुषः वटयस्व वटयेथाम् वटयध्वम्
उत्तमपुरुषः वटयै वटयावहै वटयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटयत अवटयेताम् अवटयन्त
मध्यमपुरुषः अवटयथाः अवटयेथाम् अवटयध्वम्
उत्तमपुरुषः अवटये अवटयावहि अवटयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयेत वटयेयाताम् वटयेरन्
मध्यमपुरुषः वटयेथाः वटयेयाथाम् वटयेध्वम्
उत्तमपुरुषः वटयेय वटयेवहि वटयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वटयिषीष्ट वटयिषीयास्ताम् वटयिषीरन्
मध्यमपुरुषः वटयिषीष्ठाः वटयिषीयास्थाम् वटयिषीढ्वम्, वटयिषीध्वम्
उत्तमपुरुषः वटयिषीय वटयिषीवहि वटयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववटत अववटेताम् अववटन्त
मध्यमपुरुषः अववटथाः अववटेथाम् अववटध्वम्
उत्तमपुरुषः अववटे अववटावहि अववटामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवटयिष्यत अवटयिष्येताम् अवटयिष्यन्त
मध्यमपुरुषः अवटयिष्यथाः अवटयिष्येथाम् अवटयिष्यध्वम्
उत्तमपुरुषः अवटयिष्ये अवटयिष्यावहि अवटयिष्यामहि