#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - अंस (Samskrit Dhaturoop - aMsa)

अंस

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयति अंसयतः अंसयन्ति
मध्यमपुरुषः अंसयसि अंसयथः अंसयथ
उत्तमपुरुषः अंसयामि अंसयावः अंसयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयाञ्चकार, अंसयामास, अंसयाम्बभूव अंसयाञ्चक्रतुः, अंसयामासतुः, अंसयाम्बभूवतुः अंसयाञ्चक्रुः, अंसयामासुः, अंसयाम्बभूवुः
मध्यमपुरुषः अंसयाञ्चकर्थ, अंसयामासिथ, अंसयाम्बभूविथ अंसयाञ्चक्रथुः, अंसयामासथुः, अंसयाम्बभूवथुः अंसयाञ्चक्र, अंसयामास, अंसयाम्बभूव
उत्तमपुरुषः अंसयाञ्चकर, अंसयाञ्चकार, अंसयामास, अंसयाम्बभूव अंसयाञ्चकृव, अंसयामासिव, अंसयाम्बभूविव अंसयाञ्चकृम, अंसयामासिम, अंसयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयिता अंसयितारौ अंसयितारः
मध्यमपुरुषः अंसयितासि अंसयितास्थः अंसयितास्थ
उत्तमपुरुषः अंसयितास्मि अंसयितास्वः अंसयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयिष्यति अंसयिष्यतः अंसयिष्यन्ति
मध्यमपुरुषः अंसयिष्यसि अंसयिष्यथः अंसयिष्यथ
उत्तमपुरुषः अंसयिष्यामि अंसयिष्यावः अंसयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयतात्, अंसयताद्, अंसयतु अंसयताम् अंसयन्तु
मध्यमपुरुषः अंसय, अंसयतात्, अंसयताद् अंसयतम् अंसयत
उत्तमपुरुषः अंसयानि अंसयाव अंसयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंसयत्, आंसयद् आंसयताम् आंसयन्
मध्यमपुरुषः आंसयः आंसयतम् आंसयत
उत्तमपुरुषः आंसयम् आंसयाव आंसयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयेत्, अंसयेद् अंसयेताम् अंसयेयुः
मध्यमपुरुषः अंसयेः अंसयेतम् अंसयेत
उत्तमपुरुषः अंसयेयम् अंसयेव अंसयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंस्यात्, अंस्याद् अंस्यास्ताम् अंस्यासुः
मध्यमपुरुषः अंस्याः अंस्यास्तम् अंस्यास्त
उत्तमपुरुषः अंस्यासम् अंस्यास्व अंस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंससत्, आंससद् आंससताम् आंससन्
मध्यमपुरुषः आंससः आंससतम् आंससत
उत्तमपुरुषः आंससम् आंससाव आंससाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंसयिष्यत्, आंसयिष्यद् आंसयिष्यताम् आंसयिष्यन्
मध्यमपुरुषः आंसयिष्यः आंसयिष्यतम् आंसयिष्यत
उत्तमपुरुषः आंसयिष्यम् आंसयिष्याव आंसयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयते अंसयेते अंसयन्ते
मध्यमपुरुषः अंसयसे अंसयेथे अंसयध्वे
उत्तमपुरुषः अंसये अंसयावहे अंसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयाञ्चक्रे, अंसयामास, अंसयाम्बभूव अंसयाञ्चक्राते, अंसयामासतुः, अंसयाम्बभूवतुः अंसयाञ्चक्रिरे, अंसयामासुः, अंसयाम्बभूवुः
मध्यमपुरुषः अंसयाञ्चकृषे, अंसयामासिथ, अंसयाम्बभूविथ अंसयाञ्चक्राथे, अंसयामासथुः, अंसयाम्बभूवथुः अंसयाञ्चकृढ्वे, अंसयामास, अंसयाम्बभूव
उत्तमपुरुषः अंसयाञ्चक्रे, अंसयामास, अंसयाम्बभूव अंसयाञ्चकृवहे, अंसयामासिव, अंसयाम्बभूविव अंसयाञ्चकृमहे, अंसयामासिम, अंसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयिता अंसयितारौ अंसयितारः
मध्यमपुरुषः अंसयितासे अंसयितासाथे अंसयिताध्वे
उत्तमपुरुषः अंसयिताहे अंसयितास्वहे अंसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयिष्यते अंसयिष्येते अंसयिष्यन्ते
मध्यमपुरुषः अंसयिष्यसे अंसयिष्येथे अंसयिष्यध्वे
उत्तमपुरुषः अंसयिष्ये अंसयिष्यावहे अंसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयताम् अंसयेताम् अंसयन्ताम्
मध्यमपुरुषः अंसयस्व अंसयेथाम् अंसयध्वम्
उत्तमपुरुषः अंसयै अंसयावहै अंसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंसयत आंसयेताम् आंसयन्त
मध्यमपुरुषः आंसयथाः आंसयेथाम् आंसयध्वम्
उत्तमपुरुषः आंसये आंसयावहि आंसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयेत अंसयेयाताम् अंसयेरन्
मध्यमपुरुषः अंसयेथाः अंसयेयाथाम् अंसयेध्वम्
उत्तमपुरुषः अंसयेय अंसयेवहि अंसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अंसयिषीष्ट अंसयिषीयास्ताम् अंसयिषीरन्
मध्यमपुरुषः अंसयिषीष्ठाः अंसयिषीयास्थाम् अंसयिषीढ्वम्, अंसयिषीध्वम्
उत्तमपुरुषः अंसयिषीय अंसयिषीवहि अंसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंससत आंससेताम् आंससन्त
मध्यमपुरुषः आंससथाः आंससेथाम् आंससध्वम्
उत्तमपुरुषः आंससे आंससावहि आंससामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आंसयिष्यत आंसयिष्येताम् आंसयिष्यन्त
मध्यमपुरुषः आंसयिष्यथाः आंसयिष्येथाम् आंसयिष्यध्वम्
उत्तमपुरुषः आंसयिष्ये आंसयिष्यावहि आंसयिष्यामहि