#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लज (Samskrit Dhaturoop - laja)

लज

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयति लजयतः लजयन्ति
मध्यमपुरुषः लजयसि लजयथः लजयथ
उत्तमपुरुषः लजयामि लजयावः लजयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयाञ्चकार, लजयामास, लजयाम्बभूव लजयाञ्चक्रतुः, लजयामासतुः, लजयाम्बभूवतुः लजयाञ्चक्रुः, लजयामासुः, लजयाम्बभूवुः
मध्यमपुरुषः लजयाञ्चकर्थ, लजयामासिथ, लजयाम्बभूविथ लजयाञ्चक्रथुः, लजयामासथुः, लजयाम्बभूवथुः लजयाञ्चक्र, लजयामास, लजयाम्बभूव
उत्तमपुरुषः लजयाञ्चकर, लजयाञ्चकार, लजयामास, लजयाम्बभूव लजयाञ्चकृव, लजयामासिव, लजयाम्बभूविव लजयाञ्चकृम, लजयामासिम, लजयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयिता लजयितारौ लजयितारः
मध्यमपुरुषः लजयितासि लजयितास्थः लजयितास्थ
उत्तमपुरुषः लजयितास्मि लजयितास्वः लजयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयिष्यति लजयिष्यतः लजयिष्यन्ति
मध्यमपुरुषः लजयिष्यसि लजयिष्यथः लजयिष्यथ
उत्तमपुरुषः लजयिष्यामि लजयिष्यावः लजयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयतात्, लजयताद्, लजयतु लजयताम् लजयन्तु
मध्यमपुरुषः लजय, लजयतात्, लजयताद् लजयतम् लजयत
उत्तमपुरुषः लजयानि लजयाव लजयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजयत्, अलजयद् अलजयताम् अलजयन्
मध्यमपुरुषः अलजयः अलजयतम् अलजयत
उत्तमपुरुषः अलजयम् अलजयाव अलजयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयेत्, लजयेद् लजयेताम् लजयेयुः
मध्यमपुरुषः लजयेः लजयेतम् लजयेत
उत्तमपुरुषः लजयेयम् लजयेव लजयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्यात्, लज्याद् लज्यास्ताम् लज्यासुः
मध्यमपुरुषः लज्याः लज्यास्तम् लज्यास्त
उत्तमपुरुषः लज्यासम् लज्यास्व लज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललजत्, अललजद् अललजताम् अललजन्
मध्यमपुरुषः अललजः अललजतम् अललजत
उत्तमपुरुषः अललजम् अललजाव अललजाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजयिष्यत्, अलजयिष्यद् अलजयिष्यताम् अलजयिष्यन्
मध्यमपुरुषः अलजयिष्यः अलजयिष्यतम् अलजयिष्यत
उत्तमपुरुषः अलजयिष्यम् अलजयिष्याव अलजयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयते लजयेते लजयन्ते
मध्यमपुरुषः लजयसे लजयेथे लजयध्वे
उत्तमपुरुषः लजये लजयावहे लजयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयाञ्चक्रे, लजयामास, लजयाम्बभूव लजयाञ्चक्राते, लजयामासतुः, लजयाम्बभूवतुः लजयाञ्चक्रिरे, लजयामासुः, लजयाम्बभूवुः
मध्यमपुरुषः लजयाञ्चकृषे, लजयामासिथ, लजयाम्बभूविथ लजयाञ्चक्राथे, लजयामासथुः, लजयाम्बभूवथुः लजयाञ्चकृढ्वे, लजयामास, लजयाम्बभूव
उत्तमपुरुषः लजयाञ्चक्रे, लजयामास, लजयाम्बभूव लजयाञ्चकृवहे, लजयामासिव, लजयाम्बभूविव लजयाञ्चकृमहे, लजयामासिम, लजयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयिता लजयितारौ लजयितारः
मध्यमपुरुषः लजयितासे लजयितासाथे लजयिताध्वे
उत्तमपुरुषः लजयिताहे लजयितास्वहे लजयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयिष्यते लजयिष्येते लजयिष्यन्ते
मध्यमपुरुषः लजयिष्यसे लजयिष्येथे लजयिष्यध्वे
उत्तमपुरुषः लजयिष्ये लजयिष्यावहे लजयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयताम् लजयेताम् लजयन्ताम्
मध्यमपुरुषः लजयस्व लजयेथाम् लजयध्वम्
उत्तमपुरुषः लजयै लजयावहै लजयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजयत अलजयेताम् अलजयन्त
मध्यमपुरुषः अलजयथाः अलजयेथाम् अलजयध्वम्
उत्तमपुरुषः अलजये अलजयावहि अलजयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयेत लजयेयाताम् लजयेरन्
मध्यमपुरुषः लजयेथाः लजयेयाथाम् लजयेध्वम्
उत्तमपुरुषः लजयेय लजयेवहि लजयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजयिषीष्ट लजयिषीयास्ताम् लजयिषीरन्
मध्यमपुरुषः लजयिषीष्ठाः लजयिषीयास्थाम् लजयिषीढ्वम्, लजयिषीध्वम्
उत्तमपुरुषः लजयिषीय लजयिषीवहि लजयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललजत अललजेताम् अललजन्त
मध्यमपुरुषः अललजथाः अललजेथाम् अललजध्वम्
उत्तमपुरुषः अललजे अललजावहि अललजामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजयिष्यत अलजयिष्येताम् अलजयिष्यन्त
मध्यमपुरुषः अलजयिष्यथाः अलजयिष्येथाम् अलजयिष्यध्वम्
उत्तमपुरुषः अलजयिष्ये अलजयिष्यावहि अलजयिष्यामहि