संस्कृत धातुरूप - वष् (Samskrit Dhaturoop - vaSh)

वष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वषति वषतः वषन्ति
मध्यमपुरुषः वषसि वषथः वषथ
उत्तमपुरुषः वषामि वषावः वषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाष ववषतुः ववषुः
मध्यमपुरुषः ववषिथ ववषथुः ववष
उत्तमपुरुषः ववष, ववाष ववषिव ववषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वषिता वषितारौ वषितारः
मध्यमपुरुषः वषितासि वषितास्थः वषितास्थ
उत्तमपुरुषः वषितास्मि वषितास्वः वषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वषिष्यति वषिष्यतः वषिष्यन्ति
मध्यमपुरुषः वषिष्यसि वषिष्यथः वषिष्यथ
उत्तमपुरुषः वषिष्यामि वषिष्यावः वषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वषतात्, वषताद्, वषतु वषताम् वषन्तु
मध्यमपुरुषः वष, वषतात्, वषताद् वषतम् वषत
उत्तमपुरुषः वषाणि वषाव वषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवषत्, अवषद् अवषताम् अवषन्
मध्यमपुरुषः अवषः अवषतम् अवषत
उत्तमपुरुषः अवषम् अवषाव अवषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वषेत्, वषेद् वषेताम् वषेयुः
मध्यमपुरुषः वषेः वषेतम् वषेत
उत्तमपुरुषः वषेयम् वषेव वषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वष्यात्, वष्याद् वष्यास्ताम् वष्यासुः
मध्यमपुरुषः वष्याः वष्यास्तम् वष्यास्त
उत्तमपुरुषः वष्यासम् वष्यास्व वष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवषीत्, अवषीद्, अवाषीत्, अवाषीद् अवषिष्टाम्, अवाषिष्टाम् अवषिषुः, अवाषिषुः
मध्यमपुरुषः अवषीः, अवाषीः अवषिष्टम्, अवाषिष्टम् अवषिष्ट, अवाषिष्ट
उत्तमपुरुषः अवषिषम्, अवाषिषम् अवषिष्व, अवाषिष्व अवषिष्म, अवाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवषिष्यत्, अवषिष्यद् अवषिष्यताम् अवषिष्यन्
मध्यमपुरुषः अवषिष्यः अवषिष्यतम् अवषिष्यत
उत्तमपुरुषः अवषिष्यम् अवषिष्याव अवषिष्याम