संस्कृत धातुरूप - शष् (Samskrit Dhaturoop - shaSh)

शष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शषति शषतः शषन्ति
मध्यमपुरुषः शषसि शषथः शषथ
उत्तमपुरुषः शषामि शषावः शषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाष शेषतुः शेषुः
मध्यमपुरुषः शेषिथ शेषथुः शेष
उत्तमपुरुषः शशष, शशाष शेषिव शेषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शषिता शषितारौ शषितारः
मध्यमपुरुषः शषितासि शषितास्थः शषितास्थ
उत्तमपुरुषः शषितास्मि शषितास्वः शषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शषिष्यति शषिष्यतः शषिष्यन्ति
मध्यमपुरुषः शषिष्यसि शषिष्यथः शषिष्यथ
उत्तमपुरुषः शषिष्यामि शषिष्यावः शषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शषतात्, शषताद्, शषतु शषताम् शषन्तु
मध्यमपुरुषः शष, शषतात्, शषताद् शषतम् शषत
उत्तमपुरुषः शषाणि शषाव शषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशषत्, अशषद् अशषताम् अशषन्
मध्यमपुरुषः अशषः अशषतम् अशषत
उत्तमपुरुषः अशषम् अशषाव अशषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शषेत्, शषेद् शषेताम् शषेयुः
मध्यमपुरुषः शषेः शषेतम् शषेत
उत्तमपुरुषः शषेयम् शषेव शषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शष्यात्, शष्याद् शष्यास्ताम् शष्यासुः
मध्यमपुरुषः शष्याः शष्यास्तम् शष्यास्त
उत्तमपुरुषः शष्यासम् शष्यास्व शष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशषीत्, अशषीद्, अशाषीत्, अशाषीद् अशषिष्टाम्, अशाषिष्टाम् अशषिषुः, अशाषिषुः
मध्यमपुरुषः अशषीः, अशाषीः अशषिष्टम्, अशाषिष्टम् अशषिष्ट, अशाषिष्ट
उत्तमपुरुषः अशषिषम्, अशाषिषम् अशषिष्व, अशाषिष्व अशषिष्म, अशाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशषिष्यत्, अशषिष्यद् अशषिष्यताम् अशषिष्यन्
मध्यमपुरुषः अशषिष्यः अशषिष्यतम् अशषिष्यत
उत्तमपुरुषः अशषिष्यम् अशषिष्याव अशषिष्याम