संस्कृत धातुरूप - मष् (Samskrit Dhaturoop - maSh)

मष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मषति मषतः मषन्ति
मध्यमपुरुषः मषसि मषथः मषथ
उत्तमपुरुषः मषामि मषावः मषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाष मेषतुः मेषुः
मध्यमपुरुषः मेषिथ मेषथुः मेष
उत्तमपुरुषः ममष, ममाष मेषिव मेषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मषिता मषितारौ मषितारः
मध्यमपुरुषः मषितासि मषितास्थः मषितास्थ
उत्तमपुरुषः मषितास्मि मषितास्वः मषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मषिष्यति मषिष्यतः मषिष्यन्ति
मध्यमपुरुषः मषिष्यसि मषिष्यथः मषिष्यथ
उत्तमपुरुषः मषिष्यामि मषिष्यावः मषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मषतात्, मषताद्, मषतु मषताम् मषन्तु
मध्यमपुरुषः मष, मषतात्, मषताद् मषतम् मषत
उत्तमपुरुषः मषाणि मषाव मषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमषत्, अमषद् अमषताम् अमषन्
मध्यमपुरुषः अमषः अमषतम् अमषत
उत्तमपुरुषः अमषम् अमषाव अमषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मषेत्, मषेद् मषेताम् मषेयुः
मध्यमपुरुषः मषेः मषेतम् मषेत
उत्तमपुरुषः मषेयम् मषेव मषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मष्यात्, मष्याद् मष्यास्ताम् मष्यासुः
मध्यमपुरुषः मष्याः मष्यास्तम् मष्यास्त
उत्तमपुरुषः मष्यासम् मष्यास्व मष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमषीत्, अमषीद्, अमाषीत्, अमाषीद् अमषिष्टाम्, अमाषिष्टाम् अमषिषुः, अमाषिषुः
मध्यमपुरुषः अमषीः, अमाषीः अमषिष्टम्, अमाषिष्टम् अमषिष्ट, अमाषिष्ट
उत्तमपुरुषः अमषिषम्, अमाषिषम् अमषिष्व, अमाषिष्व अमषिष्म, अमाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमषिष्यत्, अमषिष्यद् अमषिष्यताम् अमषिष्यन्
मध्यमपुरुषः अमषिष्यः अमषिष्यतम् अमषिष्यत
उत्तमपुरुषः अमषिष्यम् अमषिष्याव अमषिष्याम