संस्कृत धातुरूप - वस् (Samskrit Dhaturoop - vas)

वस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसति वसतः वसन्ति
मध्यमपुरुषः वससि वसथः वसथ
उत्तमपुरुषः वसामि वसावः वसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवास ऊषतुः ऊषुः
मध्यमपुरुषः उवसिथ, उवस्थ ऊषथुः ऊष
उत्तमपुरुषः उवस, उवास ऊषिव ऊषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वस्ता वस्तारौ वस्तारः
मध्यमपुरुषः वस्तासि वस्तास्थः वस्तास्थ
उत्तमपुरुषः वस्तास्मि वस्तास्वः वस्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वत्स्यति वत्स्यतः वत्स्यन्ति
मध्यमपुरुषः वत्स्यसि वत्स्यथः वत्स्यथ
उत्तमपुरुषः वत्स्यामि वत्स्यावः वत्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसतात्, वसताद्, वसतु वसताम् वसन्तु
मध्यमपुरुषः वस, वसतात्, वसताद् वसतम् वसत
उत्तमपुरुषः वसानि वसाव वसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवसत्, अवसद् अवसताम् अवसन्
मध्यमपुरुषः अवसः अवसतम् अवसत
उत्तमपुरुषः अवसम् अवसाव अवसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वसेत्, वसेद् वसेताम् वसेयुः
मध्यमपुरुषः वसेः वसेतम् वसेत
उत्तमपुरुषः वसेयम् वसेव वसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उष्यात्, उष्याद् उष्यास्ताम् उष्यासुः
मध्यमपुरुषः उष्याः उष्यास्तम् उष्यास्त
उत्तमपुरुषः उष्यासम् उष्यास्व उष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवात्सीत्, अवात्सीद् अवात्ताम् अवात्सुः
मध्यमपुरुषः अवात्सीः अवात्तम् अवात्त
उत्तमपुरुषः अवात्सम् अवात्स्व अवात्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवत्स्यत्, अवत्स्यद् अवत्स्यताम् अवत्स्यन्
मध्यमपुरुषः अवत्स्यः अवत्स्यतम् अवत्स्यत
उत्तमपुरुषः अवत्स्यम् अवत्स्याव अवत्स्याम