संस्कृत धातुरूप - वे (Samskrit Dhaturoop - ve)

वे

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयति वयतः वयन्ति
मध्यमपुरुषः वयसि वयथः वयथ
उत्तमपुरुषः वयामि वयावः वयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाय, ववौ ऊयतुः, ऊवतुः, ववतुः ऊयुः, ऊवुः, ववुः
मध्यमपुरुषः उवयिथ, ववाथ, वविथ ऊयथुः, ऊवथुः, ववथुः ऊय, ऊव, वव
उत्तमपुरुषः उवय, उवाय, ववौ ऊयिव, ऊविव, वविव ऊयिम, ऊविम, वविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वाता वातारौ वातारः
मध्यमपुरुषः वातासि वातास्थः वातास्थ
उत्तमपुरुषः वातास्मि वातास्वः वातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वास्यति वास्यतः वास्यन्ति
मध्यमपुरुषः वास्यसि वास्यथः वास्यथ
उत्तमपुरुषः वास्यामि वास्यावः वास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयतात्, वयताद्, वयतु वयताम् वयन्तु
मध्यमपुरुषः वय, वयतात्, वयताद् वयतम् वयत
उत्तमपुरुषः वयानि वयाव वयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवयत्, अवयद् अवयताम् अवयन्
मध्यमपुरुषः अवयः अवयतम् अवयत
उत्तमपुरुषः अवयम् अवयाव अवयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयेत्, वयेद् वयेताम् वयेयुः
मध्यमपुरुषः वयेः वयेतम् वयेत
उत्तमपुरुषः वयेयम् वयेव वयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊयात्, ऊयाद् ऊयास्ताम् ऊयासुः
मध्यमपुरुषः ऊयाः ऊयास्तम् ऊयास्त
उत्तमपुरुषः ऊयासम् ऊयास्व ऊयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवासीत्, अवासीद् अवासिष्टाम् अवासिषुः
मध्यमपुरुषः अवासीः अवासिष्टम् अवासिष्ट
उत्तमपुरुषः अवासिषम् अवासिष्व अवासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवास्यत्, अवास्यद् अवास्यताम् अवास्यन्
मध्यमपुरुषः अवास्यः अवास्यतम् अवास्यत
उत्तमपुरुषः अवास्यम् अवास्याव अवास्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयते वयेते वयन्ते
मध्यमपुरुषः वयसे वयेथे वयध्वे
उत्तमपुरुषः वये वयावहे वयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊये, ऊवे, ववे ऊयाते, ऊवाते, ववाते ऊयिरे, ऊविरे, वविरे
मध्यमपुरुषः ऊयिषे, ऊविषे, वविषे ऊयाथे, ऊवाथे, ववाथे ऊयिढ्वे, ऊयिध्वे, ऊविढ्वे, ऊविध्वे, वविढ्वे, वविध्वे
उत्तमपुरुषः ऊये, ऊवे, ववे ऊयिवहे, ऊविवहे, वविवहे ऊयिमहे, ऊविमहे, वविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वाता वातारौ वातारः
मध्यमपुरुषः वातासे वातासाथे वाताध्वे
उत्तमपुरुषः वाताहे वातास्वहे वातास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वास्यते वास्येते वास्यन्ते
मध्यमपुरुषः वास्यसे वास्येथे वास्यध्वे
उत्तमपुरुषः वास्ये वास्यावहे वास्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयताम् वयेताम् वयन्ताम्
मध्यमपुरुषः वयस्व वयेथाम् वयध्वम्
उत्तमपुरुषः वयै वयावहै वयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवयत अवयेताम् अवयन्त
मध्यमपुरुषः अवयथाः अवयेथाम् अवयध्वम्
उत्तमपुरुषः अवये अवयावहि अवयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वयेत वयेयाताम् वयेरन्
मध्यमपुरुषः वयेथाः वयेयाथाम् वयेध्वम्
उत्तमपुरुषः वयेय वयेवहि वयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वासीष्ट वासीयास्ताम् वासीरन्
मध्यमपुरुषः वासीष्ठाः वासीयास्थाम् वासीध्वम्
उत्तमपुरुषः वासीय वासीवहि वासीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवास्त अवासाताम् अवासत
मध्यमपुरुषः अवास्थाः अवासाथाम् अवाध्वम्
उत्तमपुरुषः अवासि अवास्वहि अवास्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवास्यत अवास्येताम् अवास्यन्त
मध्यमपुरुषः अवास्यथाः अवास्येथाम् अवास्यध्वम्
उत्तमपुरुषः अवास्ये अवास्यावहि अवास्यामहि