संस्कृत धातुरूप - वह् (Samskrit Dhaturoop - vah)

वह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहति वहतः वहन्ति
मध्यमपुरुषः वहसि वहथः वहथ
उत्तमपुरुषः वहामि वहावः वहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाह ऊहतुः ऊहुः
मध्यमपुरुषः उवहिथ, उवोढ ऊहथुः ऊह
उत्तमपुरुषः उवह, उवाह ऊहिव ऊहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वोढा वोढारौ वोढारः
मध्यमपुरुषः वोढासि वोढास्थः वोढास्थ
उत्तमपुरुषः वोढास्मि वोढास्वः वोढास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्यमपुरुषः वक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्तमपुरुषः वक्ष्यामि वक्ष्यावः वक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहतात्, वहताद्, वहतु वहताम् वहन्तु
मध्यमपुरुषः वह, वहतात्, वहताद् वहतम् वहत
उत्तमपुरुषः वहानि वहाव वहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवहत्, अवहद् अवहताम् अवहन्
मध्यमपुरुषः अवहः अवहतम् अवहत
उत्तमपुरुषः अवहम् अवहाव अवहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहेत्, वहेद् वहेताम् वहेयुः
मध्यमपुरुषः वहेः वहेतम् वहेत
उत्तमपुरुषः वहेयम् वहेव वहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उह्यात्, उह्याद् उह्यास्ताम् उह्यासुः
मध्यमपुरुषः उह्याः उह्यास्तम् उह्यास्त
उत्तमपुरुषः उह्यासम् उह्यास्व उह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवाक्षीत्, अवाक्षीद् अवोढाम् अवाक्षुः
मध्यमपुरुषः अवाक्षीः अवोढम् अवोढ
उत्तमपुरुषः अवाक्षम् अवाक्ष्व अवाक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्ष्यत्, अवक्ष्यद् अवक्ष्यताम् अवक्ष्यन्
मध्यमपुरुषः अवक्ष्यः अवक्ष्यतम् अवक्ष्यत
उत्तमपुरुषः अवक्ष्यम् अवक्ष्याव अवक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहते वहेते वहन्ते
मध्यमपुरुषः वहसे वहेथे वहध्वे
उत्तमपुरुषः वहे वहावहे वहामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहे ऊहाते ऊहिरे
मध्यमपुरुषः ऊहिषे ऊहाथे ऊहिढ्वे, ऊहिध्वे
उत्तमपुरुषः ऊहे ऊहिवहे ऊहिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वोढा वोढारौ वोढारः
मध्यमपुरुषः वोढासे वोढासाथे वोढाध्वे
उत्तमपुरुषः वोढाहे वोढास्वहे वोढास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्यमपुरुषः वक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्तमपुरुषः वक्ष्ये वक्ष्यावहे वक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहताम् वहेताम् वहन्ताम्
मध्यमपुरुषः वहस्व वहेथाम् वहध्वम्
उत्तमपुरुषः वहै वहावहै वहामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवहत अवहेताम् अवहन्त
मध्यमपुरुषः अवहथाः अवहेथाम् अवहध्वम्
उत्तमपुरुषः अवहे अवहावहि अवहामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वहेत वहेयाताम् वहेरन्
मध्यमपुरुषः वहेथाः वहेयाथाम् वहेध्वम्
उत्तमपुरुषः वहेय वहेवहि वहेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षीष्ट वक्षीयास्ताम् वक्षीरन्
मध्यमपुरुषः वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम्
उत्तमपुरुषः वक्षीय वक्षीवहि वक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवोढ अवक्षाताम् अवक्षत
मध्यमपुरुषः अवोढाः अवक्षाथाम् अवोढ्वम्
उत्तमपुरुषः अवक्षि अवक्ष्वहि अवक्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
मध्यमपुरुषः अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम्
उत्तमपुरुषः अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि