#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पर्ण (Samskrit Dhaturoop - parNa)

पर्ण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयति पर्णयतः पर्णयन्ति
मध्यमपुरुषः पर्णयसि पर्णयथः पर्णयथ
उत्तमपुरुषः पर्णयामि पर्णयावः पर्णयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयाञ्चकार, पर्णयामास, पर्णयाम्बभूव पर्णयाञ्चक्रतुः, पर्णयामासतुः, पर्णयाम्बभूवतुः पर्णयाञ्चक्रुः, पर्णयामासुः, पर्णयाम्बभूवुः
मध्यमपुरुषः पर्णयाञ्चकर्थ, पर्णयामासिथ, पर्णयाम्बभूविथ पर्णयाञ्चक्रथुः, पर्णयामासथुः, पर्णयाम्बभूवथुः पर्णयाञ्चक्र, पर्णयामास, पर्णयाम्बभूव
उत्तमपुरुषः पर्णयाञ्चकर, पर्णयाञ्चकार, पर्णयामास, पर्णयाम्बभूव पर्णयाञ्चकृव, पर्णयामासिव, पर्णयाम्बभूविव पर्णयाञ्चकृम, पर्णयामासिम, पर्णयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयिता पर्णयितारौ पर्णयितारः
मध्यमपुरुषः पर्णयितासि पर्णयितास्थः पर्णयितास्थ
उत्तमपुरुषः पर्णयितास्मि पर्णयितास्वः पर्णयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयिष्यति पर्णयिष्यतः पर्णयिष्यन्ति
मध्यमपुरुषः पर्णयिष्यसि पर्णयिष्यथः पर्णयिष्यथ
उत्तमपुरुषः पर्णयिष्यामि पर्णयिष्यावः पर्णयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयतात्, पर्णयताद्, पर्णयतु पर्णयताम् पर्णयन्तु
मध्यमपुरुषः पर्णय, पर्णयतात्, पर्णयताद् पर्णयतम् पर्णयत
उत्तमपुरुषः पर्णयानि पर्णयाव पर्णयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णयत्, अपर्णयद् अपर्णयताम् अपर्णयन्
मध्यमपुरुषः अपर्णयः अपर्णयतम् अपर्णयत
उत्तमपुरुषः अपर्णयम् अपर्णयाव अपर्णयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयेत्, पर्णयेद् पर्णयेताम् पर्णयेयुः
मध्यमपुरुषः पर्णयेः पर्णयेतम् पर्णयेत
उत्तमपुरुषः पर्णयेयम् पर्णयेव पर्णयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्ण्यात्, पर्ण्याद् पर्ण्यास्ताम् पर्ण्यासुः
मध्यमपुरुषः पर्ण्याः पर्ण्यास्तम् पर्ण्यास्त
उत्तमपुरुषः पर्ण्यासम् पर्ण्यास्व पर्ण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपर्णत्, अपपर्णद् अपपर्णताम् अपपर्णन्
मध्यमपुरुषः अपपर्णः अपपर्णतम् अपपर्णत
उत्तमपुरुषः अपपर्णम् अपपर्णाव अपपर्णाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णयिष्यत्, अपर्णयिष्यद् अपर्णयिष्यताम् अपर्णयिष्यन्
मध्यमपुरुषः अपर्णयिष्यः अपर्णयिष्यतम् अपर्णयिष्यत
उत्तमपुरुषः अपर्णयिष्यम् अपर्णयिष्याव अपर्णयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयते पर्णयेते पर्णयन्ते
मध्यमपुरुषः पर्णयसे पर्णयेथे पर्णयध्वे
उत्तमपुरुषः पर्णये पर्णयावहे पर्णयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयाञ्चक्रे, पर्णयामास, पर्णयाम्बभूव पर्णयाञ्चक्राते, पर्णयामासतुः, पर्णयाम्बभूवतुः पर्णयाञ्चक्रिरे, पर्णयामासुः, पर्णयाम्बभूवुः
मध्यमपुरुषः पर्णयाञ्चकृषे, पर्णयामासिथ, पर्णयाम्बभूविथ पर्णयाञ्चक्राथे, पर्णयामासथुः, पर्णयाम्बभूवथुः पर्णयाञ्चकृढ्वे, पर्णयामास, पर्णयाम्बभूव
उत्तमपुरुषः पर्णयाञ्चक्रे, पर्णयामास, पर्णयाम्बभूव पर्णयाञ्चकृवहे, पर्णयामासिव, पर्णयाम्बभूविव पर्णयाञ्चकृमहे, पर्णयामासिम, पर्णयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयिता पर्णयितारौ पर्णयितारः
मध्यमपुरुषः पर्णयितासे पर्णयितासाथे पर्णयिताध्वे
उत्तमपुरुषः पर्णयिताहे पर्णयितास्वहे पर्णयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयिष्यते पर्णयिष्येते पर्णयिष्यन्ते
मध्यमपुरुषः पर्णयिष्यसे पर्णयिष्येथे पर्णयिष्यध्वे
उत्तमपुरुषः पर्णयिष्ये पर्णयिष्यावहे पर्णयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयताम् पर्णयेताम् पर्णयन्ताम्
मध्यमपुरुषः पर्णयस्व पर्णयेथाम् पर्णयध्वम्
उत्तमपुरुषः पर्णयै पर्णयावहै पर्णयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णयत अपर्णयेताम् अपर्णयन्त
मध्यमपुरुषः अपर्णयथाः अपर्णयेथाम् अपर्णयध्वम्
उत्तमपुरुषः अपर्णये अपर्णयावहि अपर्णयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयेत पर्णयेयाताम् पर्णयेरन्
मध्यमपुरुषः पर्णयेथाः पर्णयेयाथाम् पर्णयेध्वम्
उत्तमपुरुषः पर्णयेय पर्णयेवहि पर्णयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णयिषीष्ट पर्णयिषीयास्ताम् पर्णयिषीरन्
मध्यमपुरुषः पर्णयिषीष्ठाः पर्णयिषीयास्थाम् पर्णयिषीढ्वम्, पर्णयिषीध्वम्
उत्तमपुरुषः पर्णयिषीय पर्णयिषीवहि पर्णयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपर्णत अपपर्णेताम् अपपर्णन्त
मध्यमपुरुषः अपपर्णथाः अपपर्णेथाम् अपपर्णध्वम्
उत्तमपुरुषः अपपर्णे अपपर्णावहि अपपर्णामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णयिष्यत अपर्णयिष्येताम् अपर्णयिष्यन्त
मध्यमपुरुषः अपर्णयिष्यथाः अपर्णयिष्येथाम् अपर्णयिष्यध्वम्
उत्तमपुरुषः अपर्णयिष्ये अपर्णयिष्यावहि अपर्णयिष्यामहि