संस्कृत धातुरूप - वर्ब् (Samskrit Dhaturoop - varb)

वर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्बति वर्बतः वर्बन्ति
मध्यमपुरुषः वर्बसि वर्बथः वर्बथ
उत्तमपुरुषः वर्बामि वर्बावः वर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववर्ब ववर्बतुः ववर्बुः
मध्यमपुरुषः ववर्बिथ ववर्बथुः ववर्ब
उत्तमपुरुषः ववर्ब ववर्बिव ववर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्बिता वर्बितारौ वर्बितारः
मध्यमपुरुषः वर्बितासि वर्बितास्थः वर्बितास्थ
उत्तमपुरुषः वर्बितास्मि वर्बितास्वः वर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्बिष्यति वर्बिष्यतः वर्बिष्यन्ति
मध्यमपुरुषः वर्बिष्यसि वर्बिष्यथः वर्बिष्यथ
उत्तमपुरुषः वर्बिष्यामि वर्बिष्यावः वर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्बतात्, वर्बताद्, वर्बतु वर्बताम् वर्बन्तु
मध्यमपुरुषः वर्ब, वर्बतात्, वर्बताद् वर्बतम् वर्बत
उत्तमपुरुषः वर्बाणि वर्बाव वर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्बत्, अवर्बद् अवर्बताम् अवर्बन्
मध्यमपुरुषः अवर्बः अवर्बतम् अवर्बत
उत्तमपुरुषः अवर्बम् अवर्बाव अवर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्बेत्, वर्बेद् वर्बेताम् वर्बेयुः
मध्यमपुरुषः वर्बेः वर्बेतम् वर्बेत
उत्तमपुरुषः वर्बेयम् वर्बेव वर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्ब्यात्, वर्ब्याद् वर्ब्यास्ताम् वर्ब्यासुः
मध्यमपुरुषः वर्ब्याः वर्ब्यास्तम् वर्ब्यास्त
उत्तमपुरुषः वर्ब्यासम् वर्ब्यास्व वर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्बीत्, अवर्बीद् अवर्बिष्टाम् अवर्बिषुः
मध्यमपुरुषः अवर्बीः अवर्बिष्टम् अवर्बिष्ट
उत्तमपुरुषः अवर्बिषम् अवर्बिष्व अवर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्बिष्यत्, अवर्बिष्यद् अवर्बिष्यताम् अवर्बिष्यन्
मध्यमपुरुषः अवर्बिष्यः अवर्बिष्यतम् अवर्बिष्यत
उत्तमपुरुषः अवर्बिष्यम् अवर्बिष्याव अवर्बिष्याम