संस्कृत धातुरूप - घग्घ् (Samskrit Dhaturoop - ghaggh)

घग्घ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घति घग्घतः घग्घन्ति
मध्यमपुरुषः घग्घसि घग्घथः घग्घथ
उत्तमपुरुषः घग्घामि घग्घावः घग्घामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघग्घ जघग्घतुः जघग्घुः
मध्यमपुरुषः जघग्घिथ जघग्घथुः जघग्घ
उत्तमपुरुषः जघग्घ जघग्घिव जघग्घिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घिता घग्घितारौ घग्घितारः
मध्यमपुरुषः घग्घितासि घग्घितास्थः घग्घितास्थ
उत्तमपुरुषः घग्घितास्मि घग्घितास्वः घग्घितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घिष्यति घग्घिष्यतः घग्घिष्यन्ति
मध्यमपुरुषः घग्घिष्यसि घग्घिष्यथः घग्घिष्यथ
उत्तमपुरुषः घग्घिष्यामि घग्घिष्यावः घग्घिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घतात्, घग्घताद्, घग्घतु घग्घताम् घग्घन्तु
मध्यमपुरुषः घग्घ, घग्घतात्, घग्घताद् घग्घतम् घग्घत
उत्तमपुरुषः घग्घानि घग्घाव घग्घाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघग्घत्, अघग्घद् अघग्घताम् अघग्घन्
मध्यमपुरुषः अघग्घः अघग्घतम् अघग्घत
उत्तमपुरुषः अघग्घम् अघग्घाव अघग्घाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घेत्, घग्घेद् घग्घेताम् घग्घेयुः
मध्यमपुरुषः घग्घेः घग्घेतम् घग्घेत
उत्तमपुरुषः घग्घेयम् घग्घेव घग्घेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घग्घ्यात्, घग्घ्याद् घग्घ्यास्ताम् घग्घ्यासुः
मध्यमपुरुषः घग्घ्याः घग्घ्यास्तम् घग्घ्यास्त
उत्तमपुरुषः घग्घ्यासम् घग्घ्यास्व घग्घ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघग्घीत्, अघग्घीद् अघग्घिष्टाम् अघग्घिषुः
मध्यमपुरुषः अघग्घीः अघग्घिष्टम् अघग्घिष्ट
उत्तमपुरुषः अघग्घिषम् अघग्घिष्व अघग्घिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघग्घिष्यत्, अघग्घिष्यद् अघग्घिष्यताम् अघग्घिष्यन्
मध्यमपुरुषः अघग्घिष्यः अघग्घिष्यतम् अघग्घिष्यत
उत्तमपुरुषः अघग्घिष्यम् अघग्घिष्याव अघग्घिष्याम