संस्कृत धातुरूप - बभ्र् (Samskrit Dhaturoop - babhr)

बभ्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रति बभ्रतः बभ्रन्ति
मध्यमपुरुषः बभ्रसि बभ्रथः बभ्रथ
उत्तमपुरुषः बभ्रामि बभ्रावः बभ्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबभ्र बबभ्रतुः बबभ्रुः
मध्यमपुरुषः बबभ्रिथ बबभ्रथुः बबभ्र
उत्तमपुरुषः बबभ्र बबभ्रिव बबभ्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रिता बभ्रितारौ बभ्रितारः
मध्यमपुरुषः बभ्रितासि बभ्रितास्थः बभ्रितास्थ
उत्तमपुरुषः बभ्रितास्मि बभ्रितास्वः बभ्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रिष्यति बभ्रिष्यतः बभ्रिष्यन्ति
मध्यमपुरुषः बभ्रिष्यसि बभ्रिष्यथः बभ्रिष्यथ
उत्तमपुरुषः बभ्रिष्यामि बभ्रिष्यावः बभ्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रतात्, बभ्रताद्, बभ्रतु बभ्रताम् बभ्रन्तु
मध्यमपुरुषः बभ्र, बभ्रतात्, बभ्रताद् बभ्रतम् बभ्रत
उत्तमपुरुषः बभ्राणि बभ्राव बभ्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभ्रत्, अबभ्रद् अबभ्रताम् अबभ्रन्
मध्यमपुरुषः अबभ्रः अबभ्रतम् अबभ्रत
उत्तमपुरुषः अबभ्रम् अबभ्राव अबभ्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रेत्, बभ्रेद् बभ्रेताम् बभ्रेयुः
मध्यमपुरुषः बभ्रेः बभ्रेतम् बभ्रेत
उत्तमपुरुषः बभ्रेयम् बभ्रेव बभ्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्र्यात्, बभ्र्याद् बभ्र्यास्ताम् बभ्र्यासुः
मध्यमपुरुषः बभ्र्याः बभ्र्यास्तम् बभ्र्यास्त
उत्तमपुरुषः बभ्र्यासम् बभ्र्यास्व बभ्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभ्रीत्, अबभ्रीद् अबभ्रिष्टाम् अबभ्रिषुः
मध्यमपुरुषः अबभ्रीः अबभ्रिष्टम् अबभ्रिष्ट
उत्तमपुरुषः अबभ्रिषम् अबभ्रिष्व अबभ्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभ्रिष्यत्, अबभ्रिष्यद् अबभ्रिष्यताम् अबभ्रिष्यन्
मध्यमपुरुषः अबभ्रिष्यः अबभ्रिष्यतम् अबभ्रिष्यत
उत्तमपुरुषः अबभ्रिष्यम् अबभ्रिष्याव अबभ्रिष्याम