संस्कृत धातुरूप - वप् (Samskrit Dhaturoop - vap)

वप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपति वपतः वपन्ति
मध्यमपुरुषः वपसि वपथः वपथ
उत्तमपुरुषः वपामि वपावः वपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाप ऊपतुः ऊपुः
मध्यमपुरुषः उवपिथ, उवप्थ ऊपथुः ऊप
उत्तमपुरुषः उवप, उवाप ऊपिव ऊपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वप्ता वप्तारौ वप्तारः
मध्यमपुरुषः वप्तासि वप्तास्थः वप्तास्थ
उत्तमपुरुषः वप्तास्मि वप्तास्वः वप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वप्स्यति वप्स्यतः वप्स्यन्ति
मध्यमपुरुषः वप्स्यसि वप्स्यथः वप्स्यथ
उत्तमपुरुषः वप्स्यामि वप्स्यावः वप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपतात्, वपताद्, वपतु वपताम् वपन्तु
मध्यमपुरुषः वप, वपतात्, वपताद् वपतम् वपत
उत्तमपुरुषः वपानि वपाव वपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवपत्, अवपद् अवपताम् अवपन्
मध्यमपुरुषः अवपः अवपतम् अवपत
उत्तमपुरुषः अवपम् अवपाव अवपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपेत्, वपेद् वपेताम् वपेयुः
मध्यमपुरुषः वपेः वपेतम् वपेत
उत्तमपुरुषः वपेयम् वपेव वपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उप्यात्, उप्याद् उप्यास्ताम् उप्यासुः
मध्यमपुरुषः उप्याः उप्यास्तम् उप्यास्त
उत्तमपुरुषः उप्यासम् उप्यास्व उप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवाप्सीत्, अवाप्सीद् अवाप्ताम् अवाप्सुः
मध्यमपुरुषः अवाप्सीः अवाप्तम् अवाप्त
उत्तमपुरुषः अवाप्सम् अवाप्स्व अवाप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवप्स्यत्, अवप्स्यद् अवप्स्यताम् अवप्स्यन्
मध्यमपुरुषः अवप्स्यः अवप्स्यतम् अवप्स्यत
उत्तमपुरुषः अवप्स्यम् अवप्स्याव अवप्स्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपते वपेते वपन्ते
मध्यमपुरुषः वपसे वपेथे वपध्वे
उत्तमपुरुषः वपे वपावहे वपामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊपे ऊपाते ऊपिरे
मध्यमपुरुषः ऊपिषे ऊपाथे ऊपिध्वे
उत्तमपुरुषः ऊपे ऊपिवहे ऊपिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वप्ता वप्तारौ वप्तारः
मध्यमपुरुषः वप्तासे वप्तासाथे वप्ताध्वे
उत्तमपुरुषः वप्ताहे वप्तास्वहे वप्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वप्स्यते वप्स्येते वप्स्यन्ते
मध्यमपुरुषः वप्स्यसे वप्स्येथे वप्स्यध्वे
उत्तमपुरुषः वप्स्ये वप्स्यावहे वप्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपताम् वपेताम् वपन्ताम्
मध्यमपुरुषः वपस्व वपेथाम् वपध्वम्
उत्तमपुरुषः वपै वपावहै वपामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवपत अवपेताम् अवपन्त
मध्यमपुरुषः अवपथाः अवपेथाम् अवपध्वम्
उत्तमपुरुषः अवपे अवपावहि अवपामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वपेत वपेयाताम् वपेरन्
मध्यमपुरुषः वपेथाः वपेयाथाम् वपेध्वम्
उत्तमपुरुषः वपेय वपेवहि वपेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वप्सीष्ट वप्सीयास्ताम् वप्सीरन्
मध्यमपुरुषः वप्सीष्ठाः वप्सीयास्थाम् वप्सीध्वम्
उत्तमपुरुषः वप्सीय वप्सीवहि वप्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवप्त अवप्साताम् अवप्सत
मध्यमपुरुषः अवप्थाः अवप्साथाम् अवब्ध्वम्
उत्तमपुरुषः अवप्सि अवप्स्वहि अवप्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवप्स्यत अवप्स्येताम् अवप्स्यन्त
मध्यमपुरुषः अवप्स्यथाः अवप्स्येथाम् अवप्स्यध्वम्
उत्तमपुरुषः अवप्स्ये अवप्स्यावहि अवप्स्यामहि