संस्कृत धातुरूप - यज् (Samskrit Dhaturoop - yaj)

यज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजति यजतः यजन्ति
मध्यमपुरुषः यजसि यजथः यजथ
उत्तमपुरुषः यजामि यजावः यजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयाज ईजतुः ईजुः
मध्यमपुरुषः इयजिथ, इयष्ठ ईजथुः ईज
उत्तमपुरुषः इयज, इयाज ईजिव ईजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यष्टा यष्टारौ यष्टारः
मध्यमपुरुषः यष्टासि यष्टास्थः यष्टास्थ
उत्तमपुरुषः यष्टास्मि यष्टास्वः यष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्ष्यति यक्ष्यतः यक्ष्यन्ति
मध्यमपुरुषः यक्ष्यसि यक्ष्यथः यक्ष्यथ
उत्तमपुरुषः यक्ष्यामि यक्ष्यावः यक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजतात्, यजताद्, यजतु यजताम् यजन्तु
मध्यमपुरुषः यज, यजतात्, यजताद् यजतम् यजत
उत्तमपुरुषः यजानि यजाव यजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयजत्, अयजद् अयजताम् अयजन्
मध्यमपुरुषः अयजः अयजतम् अयजत
उत्तमपुरुषः अयजम् अयजाव अयजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजेत्, यजेद् यजेताम् यजेयुः
मध्यमपुरुषः यजेः यजेतम् यजेत
उत्तमपुरुषः यजेयम् यजेव यजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इज्यात्, इज्याद् इज्यास्ताम् इज्यासुः
मध्यमपुरुषः इज्याः इज्यास्तम् इज्यास्त
उत्तमपुरुषः इज्यासम् इज्यास्व इज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयाक्षीत्, अयाक्षीद् अयाष्टाम् अयाक्षुः
मध्यमपुरुषः अयाक्षीः अयाष्टम् अयाष्ट
उत्तमपुरुषः अयाक्षम् अयाक्ष्व अयाक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयक्ष्यत्, अयक्ष्यद् अयक्ष्यताम् अयक्ष्यन्
मध्यमपुरुषः अयक्ष्यः अयक्ष्यतम् अयक्ष्यत
उत्तमपुरुषः अयक्ष्यम् अयक्ष्याव अयक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजते यजेते यजन्ते
मध्यमपुरुषः यजसे यजेथे यजध्वे
उत्तमपुरुषः यजे यजावहे यजामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजे ईजाते ईजिरे
मध्यमपुरुषः ईजिषे ईजाथे ईजिध्वे
उत्तमपुरुषः ईजे ईजिवहे ईजिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यष्टा यष्टारौ यष्टारः
मध्यमपुरुषः यष्टासे यष्टासाथे यष्टाध्वे
उत्तमपुरुषः यष्टाहे यष्टास्वहे यष्टास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्ष्यते यक्ष्येते यक्ष्यन्ते
मध्यमपुरुषः यक्ष्यसे यक्ष्येथे यक्ष्यध्वे
उत्तमपुरुषः यक्ष्ये यक्ष्यावहे यक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजताम् यजेताम् यजन्ताम्
मध्यमपुरुषः यजस्व यजेथाम् यजध्वम्
उत्तमपुरुषः यजै यजावहै यजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयजत अयजेताम् अयजन्त
मध्यमपुरुषः अयजथाः अयजेथाम् अयजध्वम्
उत्तमपुरुषः अयजे अयजावहि अयजामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यजेत यजेयाताम् यजेरन्
मध्यमपुरुषः यजेथाः यजेयाथाम् यजेध्वम्
उत्तमपुरुषः यजेय यजेवहि यजेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यक्षीष्ट यक्षीयास्ताम् यक्षीरन्
मध्यमपुरुषः यक्षीष्ठाः यक्षीयास्थाम् यक्षीध्वम्
उत्तमपुरुषः यक्षीय यक्षीवहि यक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयष्ट अयक्षाताम् अयक्षत
मध्यमपुरुषः अयष्ठाः अयक्षाथाम् अयड्ढ्वम्
उत्तमपुरुषः अयक्षि अयक्ष्वहि अयक्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त
मध्यमपुरुषः अयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम्
उत्तमपुरुषः अयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि