संस्कृत धातुरूप - वन् (Samskrit Dhaturoop - van)

वन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वनति वनतः वनन्ति
मध्यमपुरुषः वनसि वनथः वनथ
उत्तमपुरुषः वनामि वनावः वनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववान ववनतुः ववनुः
मध्यमपुरुषः ववनिथ ववनथुः ववन
उत्तमपुरुषः ववन, ववान ववनिव ववनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वनिता वनितारौ वनितारः
मध्यमपुरुषः वनितासि वनितास्थः वनितास्थ
उत्तमपुरुषः वनितास्मि वनितास्वः वनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वनिष्यति वनिष्यतः वनिष्यन्ति
मध्यमपुरुषः वनिष्यसि वनिष्यथः वनिष्यथ
उत्तमपुरुषः वनिष्यामि वनिष्यावः वनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वनतात्, वनताद्, वनतु वनताम् वनन्तु
मध्यमपुरुषः वन, वनतात्, वनताद् वनतम् वनत
उत्तमपुरुषः वनानि वनाव वनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवनत्, अवनद् अवनताम् अवनन्
मध्यमपुरुषः अवनः अवनतम् अवनत
उत्तमपुरुषः अवनम् अवनाव अवनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वनेत्, वनेद् वनेताम् वनेयुः
मध्यमपुरुषः वनेः वनेतम् वनेत
उत्तमपुरुषः वनेयम् वनेव वनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वन्यात्, वन्याद् वन्यास्ताम् वन्यासुः
मध्यमपुरुषः वन्याः वन्यास्तम् वन्यास्त
उत्तमपुरुषः वन्यासम् वन्यास्व वन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवनीत्, अवनीद्, अवानीत्, अवानीद् अवनिष्टाम्, अवानिष्टाम् अवनिषुः, अवानिषुः
मध्यमपुरुषः अवनीः, अवानीः अवनिष्टम्, अवानिष्टम् अवनिष्ट, अवानिष्ट
उत्तमपुरुषः अवनिषम्, अवानिषम् अवनिष्व, अवानिष्व अवनिष्म, अवानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवनिष्यत्, अवनिष्यद् अवनिष्यताम् अवनिष्यन्
मध्यमपुरुषः अवनिष्यः अवनिष्यतम् अवनिष्यत
उत्तमपुरुषः अवनिष्यम् अवनिष्याव अवनिष्याम