संस्कृत धातुरूप - सन् (Samskrit Dhaturoop - san)

सन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सनति सनतः सनन्ति
मध्यमपुरुषः सनसि सनथः सनथ
उत्तमपुरुषः सनामि सनावः सनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससान सेनतुः सेनुः
मध्यमपुरुषः सेनिथ सेनथुः सेन
उत्तमपुरुषः ससन, ससान सेनिव सेनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सनिता सनितारौ सनितारः
मध्यमपुरुषः सनितासि सनितास्थः सनितास्थ
उत्तमपुरुषः सनितास्मि सनितास्वः सनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सनिष्यति सनिष्यतः सनिष्यन्ति
मध्यमपुरुषः सनिष्यसि सनिष्यथः सनिष्यथ
उत्तमपुरुषः सनिष्यामि सनिष्यावः सनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सनतात्, सनताद्, सनतु सनताम् सनन्तु
मध्यमपुरुषः सन, सनतात्, सनताद् सनतम् सनत
उत्तमपुरुषः सनानि सनाव सनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असनत्, असनद् असनताम् असनन्
मध्यमपुरुषः असनः असनतम् असनत
उत्तमपुरुषः असनम् असनाव असनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सनेत्, सनेद् सनेताम् सनेयुः
मध्यमपुरुषः सनेः सनेतम् सनेत
उत्तमपुरुषः सनेयम् सनेव सनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सन्यात्, सन्याद्, सायात्, सायाद् सन्यास्ताम्, सायास्ताम् सन्यासुः, सायासुः
मध्यमपुरुषः सन्याः, सायाः सन्यास्तम्, सायास्तम् सन्यास्त, सायास्त
उत्तमपुरुषः सन्यासम्, सायासम् सन्यास्व, सायास्व सन्यास्म, सायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असनीत्, असनीद्, असानीत्, असानीद् असनिष्टाम्, असानिष्टाम् असनिषुः, असानिषुः
मध्यमपुरुषः असनीः, असानीः असनिष्टम्, असानिष्टम् असनिष्ट, असानिष्ट
उत्तमपुरुषः असनिषम्, असानिषम् असनिष्व, असानिष्व असनिष्म, असानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असनिष्यत्, असनिष्यद् असनिष्यताम् असनिष्यन्
मध्यमपुरुषः असनिष्यः असनिष्यतम् असनिष्यत
उत्तमपुरुषः असनिष्यम् असनिष्याव असनिष्याम