संस्कृत धातुरूप - स्तन् (Samskrit Dhaturoop - stan)

स्तन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनति स्तनतः स्तनन्ति
मध्यमपुरुषः स्तनसि स्तनथः स्तनथ
उत्तमपुरुषः स्तनामि स्तनावः स्तनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्तान तस्तनतुः तस्तनुः
मध्यमपुरुषः तस्तनिथ तस्तनथुः तस्तन
उत्तमपुरुषः तस्तन, तस्तान तस्तनिव तस्तनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनिता स्तनितारौ स्तनितारः
मध्यमपुरुषः स्तनितासि स्तनितास्थः स्तनितास्थ
उत्तमपुरुषः स्तनितास्मि स्तनितास्वः स्तनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनिष्यति स्तनिष्यतः स्तनिष्यन्ति
मध्यमपुरुषः स्तनिष्यसि स्तनिष्यथः स्तनिष्यथ
उत्तमपुरुषः स्तनिष्यामि स्तनिष्यावः स्तनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनतात्, स्तनताद्, स्तनतु स्तनताम् स्तनन्तु
मध्यमपुरुषः स्तन, स्तनतात्, स्तनताद् स्तनतम् स्तनत
उत्तमपुरुषः स्तनानि स्तनाव स्तनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनत्, अस्तनद् अस्तनताम् अस्तनन्
मध्यमपुरुषः अस्तनः अस्तनतम् अस्तनत
उत्तमपुरुषः अस्तनम् अस्तनाव अस्तनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तनेत्, स्तनेद् स्तनेताम् स्तनेयुः
मध्यमपुरुषः स्तनेः स्तनेतम् स्तनेत
उत्तमपुरुषः स्तनेयम् स्तनेव स्तनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तन्यात्, स्तन्याद् स्तन्यास्ताम् स्तन्यासुः
मध्यमपुरुषः स्तन्याः स्तन्यास्तम् स्तन्यास्त
उत्तमपुरुषः स्तन्यासम् स्तन्यास्व स्तन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनीत्, अस्तनीद्, अस्तानीत्, अस्तानीद् अस्तनिष्टाम्, अस्तानिष्टाम् अस्तनिषुः, अस्तानिषुः
मध्यमपुरुषः अस्तनीः, अस्तानीः अस्तनिष्टम्, अस्तानिष्टम् अस्तनिष्ट, अस्तानिष्ट
उत्तमपुरुषः अस्तनिषम्, अस्तानिषम् अस्तनिष्व, अस्तानिष्व अस्तनिष्म, अस्तानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तनिष्यत्, अस्तनिष्यद् अस्तनिष्यताम् अस्तनिष्यन्
मध्यमपुरुषः अस्तनिष्यः अस्तनिष्यतम् अस्तनिष्यत
उत्तमपुरुषः अस्तनिष्यम् अस्तनिष्याव अस्तनिष्याम