संस्कृत धातुरूप - वण् (Samskrit Dhaturoop - vaN)

वण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वणति वणतः वणन्ति
मध्यमपुरुषः वणसि वणथः वणथ
उत्तमपुरुषः वणामि वणावः वणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाण ववणतुः ववणुः
मध्यमपुरुषः ववणिथ ववणथुः ववण
उत्तमपुरुषः ववण, ववाण ववणिव ववणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वणिता वणितारौ वणितारः
मध्यमपुरुषः वणितासि वणितास्थः वणितास्थ
उत्तमपुरुषः वणितास्मि वणितास्वः वणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वणिष्यति वणिष्यतः वणिष्यन्ति
मध्यमपुरुषः वणिष्यसि वणिष्यथः वणिष्यथ
उत्तमपुरुषः वणिष्यामि वणिष्यावः वणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वणतात्, वणताद्, वणतु वणताम् वणन्तु
मध्यमपुरुषः वण, वणतात्, वणताद् वणतम् वणत
उत्तमपुरुषः वणानि वणाव वणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवणत्, अवणद् अवणताम् अवणन्
मध्यमपुरुषः अवणः अवणतम् अवणत
उत्तमपुरुषः अवणम् अवणाव अवणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वणेत्, वणेद् वणेताम् वणेयुः
मध्यमपुरुषः वणेः वणेतम् वणेत
उत्तमपुरुषः वणेयम् वणेव वणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्यात्, वण्याद् वण्यास्ताम् वण्यासुः
मध्यमपुरुषः वण्याः वण्यास्तम् वण्यास्त
उत्तमपुरुषः वण्यासम् वण्यास्व वण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवणीत्, अवणीद्, अवाणीत्, अवाणीद् अवणिष्टाम्, अवाणिष्टाम् अवणिषुः, अवाणिषुः
मध्यमपुरुषः अवणीः, अवाणीः अवणिष्टम्, अवाणिष्टम् अवणिष्ट, अवाणिष्ट
उत्तमपुरुषः अवणिषम्, अवाणिषम् अवणिष्व, अवाणिष्व अवणिष्म, अवाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवणिष्यत्, अवणिष्यद् अवणिष्यताम् अवणिष्यन्
मध्यमपुरुषः अवणिष्यः अवणिष्यतम् अवणिष्यत
उत्तमपुरुषः अवणिष्यम् अवणिष्याव अवणिष्याम