संस्कृत धातुरूप - रण् (Samskrit Dhaturoop - raN)

रण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रणति रणतः रणन्ति
मध्यमपुरुषः रणसि रणथः रणथ
उत्तमपुरुषः रणामि रणावः रणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराण रेणतुः रेणुः
मध्यमपुरुषः रेणिथ रेणथुः रेण
उत्तमपुरुषः ररण, रराण रेणिव रेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रणिता रणितारौ रणितारः
मध्यमपुरुषः रणितासि रणितास्थः रणितास्थ
उत्तमपुरुषः रणितास्मि रणितास्वः रणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रणिष्यति रणिष्यतः रणिष्यन्ति
मध्यमपुरुषः रणिष्यसि रणिष्यथः रणिष्यथ
उत्तमपुरुषः रणिष्यामि रणिष्यावः रणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रणतात्, रणताद्, रणतु रणताम् रणन्तु
मध्यमपुरुषः रण, रणतात्, रणताद् रणतम् रणत
उत्तमपुरुषः रणानि रणाव रणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरणत्, अरणद् अरणताम् अरणन्
मध्यमपुरुषः अरणः अरणतम् अरणत
उत्तमपुरुषः अरणम् अरणाव अरणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रणेत्, रणेद् रणेताम् रणेयुः
मध्यमपुरुषः रणेः रणेतम् रणेत
उत्तमपुरुषः रणेयम् रणेव रणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्यात्, रण्याद् रण्यास्ताम् रण्यासुः
मध्यमपुरुषः रण्याः रण्यास्तम् रण्यास्त
उत्तमपुरुषः रण्यासम् रण्यास्व रण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरणीत्, अरणीद्, अराणीत्, अराणीद् अरणिष्टाम्, अराणिष्टाम् अरणिषुः, अराणिषुः
मध्यमपुरुषः अरणीः, अराणीः अरणिष्टम्, अराणिष्टम् अरणिष्ट, अराणिष्ट
उत्तमपुरुषः अरणिषम्, अराणिषम् अरणिष्व, अराणिष्व अरणिष्म, अराणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरणिष्यत्, अरणिष्यद् अरणिष्यताम् अरणिष्यन्
मध्यमपुरुषः अरणिष्यः अरणिष्यतम् अरणिष्यत
उत्तमपुरुषः अरणिष्यम् अरणिष्याव अरणिष्याम