संस्कृत धातुरूप - भण् (Samskrit Dhaturoop - bhaN)

भण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भणति भणतः भणन्ति
मध्यमपुरुषः भणसि भणथः भणथ
उत्तमपुरुषः भणामि भणावः भणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभाण बभणतुः बभणुः
मध्यमपुरुषः बभणिथ बभणथुः बभण
उत्तमपुरुषः बभण, बभाण बभणिव बभणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भणिता भणितारौ भणितारः
मध्यमपुरुषः भणितासि भणितास्थः भणितास्थ
उत्तमपुरुषः भणितास्मि भणितास्वः भणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भणिष्यति भणिष्यतः भणिष्यन्ति
मध्यमपुरुषः भणिष्यसि भणिष्यथः भणिष्यथ
उत्तमपुरुषः भणिष्यामि भणिष्यावः भणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भणतात्, भणताद्, भणतु भणताम् भणन्तु
मध्यमपुरुषः भण, भणतात्, भणताद् भणतम् भणत
उत्तमपुरुषः भणानि भणाव भणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभणत्, अभणद् अभणताम् अभणन्
मध्यमपुरुषः अभणः अभणतम् अभणत
उत्तमपुरुषः अभणम् अभणाव अभणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भणेत्, भणेद् भणेताम् भणेयुः
मध्यमपुरुषः भणेः भणेतम् भणेत
उत्तमपुरुषः भणेयम् भणेव भणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भण्यात्, भण्याद् भण्यास्ताम् भण्यासुः
मध्यमपुरुषः भण्याः भण्यास्तम् भण्यास्त
उत्तमपुरुषः भण्यासम् भण्यास्व भण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभणीत्, अभणीद्, अभाणीत्, अभाणीद् अभणिष्टाम्, अभाणिष्टाम् अभणिषुः, अभाणिषुः
मध्यमपुरुषः अभणीः, अभाणीः अभणिष्टम्, अभाणिष्टम् अभणिष्ट, अभाणिष्ट
उत्तमपुरुषः अभणिषम्, अभाणिषम् अभणिष्व, अभाणिष्व अभणिष्म, अभाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभणिष्यत्, अभणिष्यद् अभणिष्यताम् अभणिष्यन्
मध्यमपुरुषः अभणिष्यः अभणिष्यतम् अभणिष्यत
उत्तमपुरुषः अभणिष्यम् अभणिष्याव अभणिष्याम