संस्कृत धातुरूप - वद् (Samskrit Dhaturoop - vad)

वद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदति वदतः वदन्ति
मध्यमपुरुषः वदसि वदथः वदथ
उत्तमपुरुषः वदामि वदावः वदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाद ऊदतुः ऊदुः
मध्यमपुरुषः उवदिथ ऊदथुः ऊद
उत्तमपुरुषः उवद, उवाद ऊदिव ऊदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदिता वदितारौ वदितारः
मध्यमपुरुषः वदितासि वदितास्थः वदितास्थ
उत्तमपुरुषः वदितास्मि वदितास्वः वदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदिष्यति वदिष्यतः वदिष्यन्ति
मध्यमपुरुषः वदिष्यसि वदिष्यथः वदिष्यथ
उत्तमपुरुषः वदिष्यामि वदिष्यावः वदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदतात्, वदताद्, वदतु वदताम् वदन्तु
मध्यमपुरुषः वद, वदतात्, वदताद् वदतम् वदत
उत्तमपुरुषः वदानि वदाव वदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवदत्, अवदद् अवदताम् अवदन्
मध्यमपुरुषः अवदः अवदतम् अवदत
उत्तमपुरुषः अवदम् अवदाव अवदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदेत्, वदेद् वदेताम् वदेयुः
मध्यमपुरुषः वदेः वदेतम् वदेत
उत्तमपुरुषः वदेयम् वदेव वदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उद्यात्, उद्याद् उद्यास्ताम् उद्यासुः
मध्यमपुरुषः उद्याः उद्यास्तम् उद्यास्त
उत्तमपुरुषः उद्यासम् उद्यास्व उद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवादीत्, अवादीद् अवादिष्टाम् अवादिषुः
मध्यमपुरुषः अवादीः अवादिष्टम् अवादिष्ट
उत्तमपुरुषः अवादिषम् अवादिष्व अवादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवदिष्यत्, अवदिष्यद् अवदिष्यताम् अवदिष्यन्
मध्यमपुरुषः अवदिष्यः अवदिष्यतम् अवदिष्यत
उत्तमपुरुषः अवदिष्यम् अवदिष्याव अवदिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदते वदेते वदन्ते
मध्यमपुरुषः वदसे वदेथे वदध्वे
उत्तमपुरुषः वदे वदावहे वदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊदे ऊदाते ऊदिरे
मध्यमपुरुषः ऊदिषे ऊदाथे ऊदिध्वे
उत्तमपुरुषः ऊदे ऊदिवहे ऊदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदिता वदितारौ वदितारः
मध्यमपुरुषः वदितासे वदितासाथे वदिताध्वे
उत्तमपुरुषः वदिताहे वदितास्वहे वदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदिष्यते वदिष्येते वदिष्यन्ते
मध्यमपुरुषः वदिष्यसे वदिष्येथे वदिष्यध्वे
उत्तमपुरुषः वदिष्ये वदिष्यावहे वदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदताम् वदेताम् वदन्ताम्
मध्यमपुरुषः वदस्व वदेथाम् वदध्वम्
उत्तमपुरुषः वदै वदावहै वदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवदत अवदेताम् अवदन्त
मध्यमपुरुषः अवदथाः अवदेथाम् अवदध्वम्
उत्तमपुरुषः अवदे अवदावहि अवदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदेत वदेयाताम् वदेरन्
मध्यमपुरुषः वदेथाः वदेयाथाम् वदेध्वम्
उत्तमपुरुषः वदेय वदेवहि वदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वदिषीष्ट वदिषीयास्ताम् वदिषीरन्
मध्यमपुरुषः वदिषीष्ठाः वदिषीयास्थाम् वदिषीध्वम्
उत्तमपुरुषः वदिषीय वदिषीवहि वदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवदिष्ट अवदिषाताम् अवदिषत
मध्यमपुरुषः अवदिष्ठाः अवदिषाथाम् अवदिध्वम्
उत्तमपुरुषः अवदिषि अवदिष्वहि अवदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवदिष्यत अवदिष्येताम् अवदिष्यन्त
मध्यमपुरुषः अवदिष्यथाः अवदिष्येथाम् अवदिष्यध्वम्
उत्तमपुरुषः अवदिष्ये अवदिष्यावहि अवदिष्यामहि