संस्कृत धातुरूप - ह्वे (Samskrit Dhaturoop - hve)

ह्वे

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयति ह्वयतः ह्वयन्ति
मध्यमपुरुषः ह्वयसि ह्वयथः ह्वयथ
उत्तमपुरुषः ह्वयामि ह्वयावः ह्वयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहाव जुहुवतुः जुहुवुः
मध्यमपुरुषः जुहविथ, जुहोथ जुहुवथुः जुहुव
उत्तमपुरुषः जुहव, जुहाव जुहुविव जुहुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वाता ह्वातारौ ह्वातारः
मध्यमपुरुषः ह्वातासि ह्वातास्थः ह्वातास्थ
उत्तमपुरुषः ह्वातास्मि ह्वातास्वः ह्वातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वास्यति ह्वास्यतः ह्वास्यन्ति
मध्यमपुरुषः ह्वास्यसि ह्वास्यथः ह्वास्यथ
उत्तमपुरुषः ह्वास्यामि ह्वास्यावः ह्वास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयतात्, ह्वयताद्, ह्वयतु ह्वयताम् ह्वयन्तु
मध्यमपुरुषः ह्वय, ह्वयतात्, ह्वयताद् ह्वयतम् ह्वयत
उत्तमपुरुषः ह्वयानि ह्वयाव ह्वयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वयत्, अह्वयद् अह्वयताम् अह्वयन्
मध्यमपुरुषः अह्वयः अह्वयतम् अह्वयत
उत्तमपुरुषः अह्वयम् अह्वयाव अह्वयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयेत्, ह्वयेद् ह्वयेताम् ह्वयेयुः
मध्यमपुरुषः ह्वयेः ह्वयेतम् ह्वयेत
उत्तमपुरुषः ह्वयेयम् ह्वयेव ह्वयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हूयात्, हूयाद् हूयास्ताम् हूयासुः
मध्यमपुरुषः हूयाः हूयास्तम् हूयास्त
उत्तमपुरुषः हूयासम् हूयास्व हूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वत्, अह्वद् अह्वताम् अह्वन्
मध्यमपुरुषः अह्वः अह्वतम् अह्वत
उत्तमपुरुषः अह्वम् अह्वाव अह्वाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वास्यत्, अह्वास्यद् अह्वास्यताम् अह्वास्यन्
मध्यमपुरुषः अह्वास्यः अह्वास्यतम् अह्वास्यत
उत्तमपुरुषः अह्वास्यम् अह्वास्याव अह्वास्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयते ह्वयेते ह्वयन्ते
मध्यमपुरुषः ह्वयसे ह्वयेथे ह्वयध्वे
उत्तमपुरुषः ह्वये ह्वयावहे ह्वयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहुवे जुहुवाते जुहुविरे
मध्यमपुरुषः जुहुविषे जुहुवाथे जुहुविढ्वे, जुहुविध्वे
उत्तमपुरुषः जुहुवे जुहुविवहे जुहुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वाता ह्वातारौ ह्वातारः
मध्यमपुरुषः ह्वातासे ह्वातासाथे ह्वाताध्वे
उत्तमपुरुषः ह्वाताहे ह्वातास्वहे ह्वातास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वास्यते ह्वास्येते ह्वास्यन्ते
मध्यमपुरुषः ह्वास्यसे ह्वास्येथे ह्वास्यध्वे
उत्तमपुरुषः ह्वास्ये ह्वास्यावहे ह्वास्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयताम् ह्वयेताम् ह्वयन्ताम्
मध्यमपुरुषः ह्वयस्व ह्वयेथाम् ह्वयध्वम्
उत्तमपुरुषः ह्वयै ह्वयावहै ह्वयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वयत अह्वयेताम् अह्वयन्त
मध्यमपुरुषः अह्वयथाः अह्वयेथाम् अह्वयध्वम्
उत्तमपुरुषः अह्वये अह्वयावहि अह्वयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वयेत ह्वयेयाताम् ह्वयेरन्
मध्यमपुरुषः ह्वयेथाः ह्वयेयाथाम् ह्वयेध्वम्
उत्तमपुरुषः ह्वयेय ह्वयेवहि ह्वयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्वासीष्ट ह्वासीयास्ताम् ह्वासीरन्
मध्यमपुरुषः ह्वासीष्ठाः ह्वासीयास्थाम् ह्वासीध्वम्
उत्तमपुरुषः ह्वासीय ह्वासीवहि ह्वासीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वत, अह्वास्त अह्वासाताम्, अह्वेताम् अह्वन्त, अह्वासत
मध्यमपुरुषः अह्वथाः, अह्वास्थाः अह्वासाथाम्, अह्वेथाम् अह्वध्वम्, अह्वाध्वम्
उत्तमपुरुषः अह्वासि, अह्वे अह्वावहि, अह्वास्वहि अह्वामहि, अह्वास्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्वास्यत अह्वास्येताम् अह्वास्यन्त
मध्यमपुरुषः अह्वास्यथाः अह्वास्येथाम् अह्वास्यध्वम्
उत्तमपुरुषः अह्वास्ये अह्वास्यावहि अह्वास्यामहि