संस्कृत धातुरूप - श्वि (Samskrit Dhaturoop - shvi)

श्वि

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वयति श्वयतः श्वयन्ति
मध्यमपुरुषः श्वयसि श्वयथः श्वयथ
उत्तमपुरुषः श्वयामि श्वयावः श्वयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शिश्वाय, शुशाव शिश्वियतुः, शुशुवतुः शिश्वियुः, शुशुवुः
मध्यमपुरुषः शिश्वयिथ, शुशविथ शिश्वियथुः, शुशुवथुः शिश्विय, शुशुव
उत्तमपुरुषः शिश्वय, शिश्वाय, शुशव, शुशाव शिश्वियिव, शुशुविव शिश्वियिम, शुशुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वयिता श्वयितारौ श्वयितारः
मध्यमपुरुषः श्वयितासि श्वयितास्थः श्वयितास्थ
उत्तमपुरुषः श्वयितास्मि श्वयितास्वः श्वयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वयिष्यति श्वयिष्यतः श्वयिष्यन्ति
मध्यमपुरुषः श्वयिष्यसि श्वयिष्यथः श्वयिष्यथ
उत्तमपुरुषः श्वयिष्यामि श्वयिष्यावः श्वयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वयतात्, श्वयताद्, श्वयतु श्वयताम् श्वयन्तु
मध्यमपुरुषः श्वय, श्वयतात्, श्वयताद् श्वयतम् श्वयत
उत्तमपुरुषः श्वयानि श्वयाव श्वयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वयत्, अश्वयद् अश्वयताम् अश्वयन्
मध्यमपुरुषः अश्वयः अश्वयतम् अश्वयत
उत्तमपुरुषः अश्वयम् अश्वयाव अश्वयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्वयेत्, श्वयेद् श्वयेताम् श्वयेयुः
मध्यमपुरुषः श्वयेः श्वयेतम् श्वयेत
उत्तमपुरुषः श्वयेयम् श्वयेव श्वयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूयात्, शूयाद् शूयास्ताम् शूयासुः
मध्यमपुरुषः शूयाः शूयास्तम् शूयास्त
उत्तमपुरुषः शूयासम् शूयास्व शूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिश्वियत्, अशिश्वियद्, अश्वत्, अश्वद्, अश्वयीत्, अश्वयीद् अशिश्वियताम्, अश्वताम्, अश्वयिष्टाम् अशिश्वियन्, अश्वन्, अश्वयिषुः
मध्यमपुरुषः अशिश्वियः, अश्वः, अश्वयीः अशिश्वियतम्, अश्वतम्, अश्वयिष्टम् अशिश्वियत, अश्वत, अश्वयिष्ट
उत्तमपुरुषः अशिश्वियम्, अश्वम्, अश्वयिषम् अशिश्वियाव, अश्वयिष्व, अश्वाव अशिश्वियाम, अश्वयिष्म, अश्वाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्वयिष्यत्, अश्वयिष्यद् अश्वयिष्यताम् अश्वयिष्यन्
मध्यमपुरुषः अश्वयिष्यः अश्वयिष्यतम् अश्वयिष्यत
उत्तमपुरुषः अश्वयिष्यम् अश्वयिष्याव अश्वयिष्याम