संस्कृत धातुरूप - उच् (Samskrit Dhaturoop - uch)

उच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उच्यति उच्यतः उच्यन्ति
मध्यमपुरुषः उच्यसि उच्यथः उच्यथ
उत्तमपुरुषः उच्यामि उच्यावः उच्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोच ऊचतुः ऊचुः
मध्यमपुरुषः उवोचिथ ऊचथुः ऊच
उत्तमपुरुषः उवोच ऊचिव ऊचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओचिता ओचितारौ ओचितारः
मध्यमपुरुषः ओचितासि ओचितास्थः ओचितास्थ
उत्तमपुरुषः ओचितास्मि ओचितास्वः ओचितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओचिष्यति ओचिष्यतः ओचिष्यन्ति
मध्यमपुरुषः ओचिष्यसि ओचिष्यथः ओचिष्यथ
उत्तमपुरुषः ओचिष्यामि ओचिष्यावः ओचिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उच्यतात्, उच्यताद्, उच्यतु उच्यताम् उच्यन्तु
मध्यमपुरुषः उच्य, उच्यतात्, उच्यताद् उच्यतम् उच्यत
उत्तमपुरुषः उच्यानि उच्याव उच्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औच्यत्, औच्यद् औच्यताम् औच्यन्
मध्यमपुरुषः औच्यः औच्यतम् औच्यत
उत्तमपुरुषः औच्यम् औच्याव औच्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उच्येत्, उच्येद् उच्येताम् उच्येयुः
मध्यमपुरुषः उच्येः उच्येतम् उच्येत
उत्तमपुरुषः उच्येयम् उच्येव उच्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उच्यात्, उच्याद् उच्यास्ताम् उच्यासुः
मध्यमपुरुषः उच्याः उच्यास्तम् उच्यास्त
उत्तमपुरुषः उच्यासम् उच्यास्व उच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औचत्, औचद् औचताम् औचन्
मध्यमपुरुषः औचः औचतम् औचत
उत्तमपुरुषः औचम् औचाव औचाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औचिष्यत्, औचिष्यद् औचिष्यताम् औचिष्यन्
मध्यमपुरुषः औचिष्यः औचिष्यतम् औचिष्यत
उत्तमपुरुषः औचिष्यम् औचिष्याव औचिष्याम