संस्कृत धातुरूप - भृश् (Samskrit Dhaturoop - bhRRish)

भृश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृश्यति भृश्यतः भृश्यन्ति
मध्यमपुरुषः भृश्यसि भृश्यथः भृश्यथ
उत्तमपुरुषः भृश्यामि भृश्यावः भृश्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभर्श बभृशतुः बभृशुः
मध्यमपुरुषः बभर्शिथ बभृशथुः बभृश
उत्तमपुरुषः बभर्श बभृशिव बभृशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्शिता भर्शितारौ भर्शितारः
मध्यमपुरुषः भर्शितासि भर्शितास्थः भर्शितास्थ
उत्तमपुरुषः भर्शितास्मि भर्शितास्वः भर्शितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्शिष्यति भर्शिष्यतः भर्शिष्यन्ति
मध्यमपुरुषः भर्शिष्यसि भर्शिष्यथः भर्शिष्यथ
उत्तमपुरुषः भर्शिष्यामि भर्शिष्यावः भर्शिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृश्यतात्, भृश्यताद्, भृश्यतु भृश्यताम् भृश्यन्तु
मध्यमपुरुषः भृश्य, भृश्यतात्, भृश्यताद् भृश्यतम् भृश्यत
उत्तमपुरुषः भृश्यानि भृश्याव भृश्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृश्यत्, अभृश्यद् अभृश्यताम् अभृश्यन्
मध्यमपुरुषः अभृश्यः अभृश्यतम् अभृश्यत
उत्तमपुरुषः अभृश्यम् अभृश्याव अभृश्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृश्येत्, भृश्येद् भृश्येताम् भृश्येयुः
मध्यमपुरुषः भृश्येः भृश्येतम् भृश्येत
उत्तमपुरुषः भृश्येयम् भृश्येव भृश्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृश्यात्, भृश्याद् भृश्यास्ताम् भृश्यासुः
मध्यमपुरुषः भृश्याः भृश्यास्तम् भृश्यास्त
उत्तमपुरुषः भृश्यासम् भृश्यास्व भृश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृशत्, अभृशद् अभृशताम् अभृशन्
मध्यमपुरुषः अभृशः अभृशतम् अभृशत
उत्तमपुरुषः अभृशम् अभृशाव अभृशाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्शिष्यत्, अभर्शिष्यद् अभर्शिष्यताम् अभर्शिष्यन्
मध्यमपुरुषः अभर्शिष्यः अभर्शिष्यतम् अभर्शिष्यत
उत्तमपुरुषः अभर्शिष्यम् अभर्शिष्याव अभर्शिष्याम