संस्कृत धातुरूप - मस् (Samskrit Dhaturoop - mas)

मस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्यति मस्यतः मस्यन्ति
मध्यमपुरुषः मस्यसि मस्यथः मस्यथ
उत्तमपुरुषः मस्यामि मस्यावः मस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममास मेसतुः मेसुः
मध्यमपुरुषः मेसिथ मेसथुः मेस
उत्तमपुरुषः ममस, ममास मेसिव मेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मसिता मसितारौ मसितारः
मध्यमपुरुषः मसितासि मसितास्थः मसितास्थ
उत्तमपुरुषः मसितास्मि मसितास्वः मसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मसिष्यति मसिष्यतः मसिष्यन्ति
मध्यमपुरुषः मसिष्यसि मसिष्यथः मसिष्यथ
उत्तमपुरुषः मसिष्यामि मसिष्यावः मसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्यतात्, मस्यताद्, मस्यतु मस्यताम् मस्यन्तु
मध्यमपुरुषः मस्य, मस्यतात्, मस्यताद् मस्यतम् मस्यत
उत्तमपुरुषः मस्यानि मस्याव मस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमस्यत्, अमस्यद् अमस्यताम् अमस्यन्
मध्यमपुरुषः अमस्यः अमस्यतम् अमस्यत
उत्तमपुरुषः अमस्यम् अमस्याव अमस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्येत्, मस्येद् मस्येताम् मस्येयुः
मध्यमपुरुषः मस्येः मस्येतम् मस्येत
उत्तमपुरुषः मस्येयम् मस्येव मस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मस्यात्, मस्याद् मस्यास्ताम् मस्यासुः
मध्यमपुरुषः मस्याः मस्यास्तम् मस्यास्त
उत्तमपुरुषः मस्यासम् मस्यास्व मस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमसत्, अमसद् अमसताम् अमसन्
मध्यमपुरुषः अमसः अमसतम् अमसत
उत्तमपुरुषः अमसम् अमसाव अमसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमसिष्यत्, अमसिष्यद् अमसिष्यताम् अमसिष्यन्
मध्यमपुरुषः अमसिष्यः अमसिष्यतम् अमसिष्यत
उत्तमपुरुषः अमसिष्यम् अमसिष्याव अमसिष्याम