संस्कृत धातुरूप - त्यज् (Samskrit Dhaturoop - tyaj)

त्यज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यजति त्यजतः त्यजन्ति
मध्यमपुरुषः त्यजसि त्यजथः त्यजथ
उत्तमपुरुषः त्यजामि त्यजावः त्यजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तत्याज तत्यजतुः तत्यजुः
मध्यमपुरुषः तत्यक्थ, तत्यजिथ तत्यजथुः तत्यज
उत्तमपुरुषः तत्यज, तत्याज तत्यजिव तत्यजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यक्ता त्यक्तारौ त्यक्तारः
मध्यमपुरुषः त्यक्तासि त्यक्तास्थः त्यक्तास्थ
उत्तमपुरुषः त्यक्तास्मि त्यक्तास्वः त्यक्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यक्ष्यति त्यक्ष्यतः त्यक्ष्यन्ति
मध्यमपुरुषः त्यक्ष्यसि त्यक्ष्यथः त्यक्ष्यथ
उत्तमपुरुषः त्यक्ष्यामि त्यक्ष्यावः त्यक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यजतात्, त्यजताद्, त्यजतु त्यजताम् त्यजन्तु
मध्यमपुरुषः त्यज, त्यजतात्, त्यजताद् त्यजतम् त्यजत
उत्तमपुरुषः त्यजानि त्यजाव त्यजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्यजत्, अत्यजद् अत्यजताम् अत्यजन्
मध्यमपुरुषः अत्यजः अत्यजतम् अत्यजत
उत्तमपुरुषः अत्यजम् अत्यजाव अत्यजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यजेत्, त्यजेद् त्यजेताम् त्यजेयुः
मध्यमपुरुषः त्यजेः त्यजेतम् त्यजेत
उत्तमपुरुषः त्यजेयम् त्यजेव त्यजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्यज्यात्, त्यज्याद् त्यज्यास्ताम् त्यज्यासुः
मध्यमपुरुषः त्यज्याः त्यज्यास्तम् त्यज्यास्त
उत्तमपुरुषः त्यज्यासम् त्यज्यास्व त्यज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्याक्षीत्, अत्याक्षीद् अत्याक्ताम् अत्याक्षुः
मध्यमपुरुषः अत्याक्षीः अत्याक्तम् अत्याक्त
उत्तमपुरुषः अत्याक्षम् अत्याक्ष्व अत्याक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्यक्ष्यत्, अत्यक्ष्यद् अत्यक्ष्यताम् अत्यक्ष्यन्
मध्यमपुरुषः अत्यक्ष्यः अत्यक्ष्यतम् अत्यक्ष्यत
उत्तमपुरुषः अत्यक्ष्यम् अत्यक्ष्याव अत्यक्ष्याम