संस्कृत धातुरूप - तप् (Samskrit Dhaturoop - tap)

तप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तपति तपतः तपन्ति
मध्यमपुरुषः तपसि तपथः तपथ
उत्तमपुरुषः तपामि तपावः तपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तताप तेपतुः तेपुः
मध्यमपुरुषः ततप्थ, तेपिथ तेपथुः तेप
उत्तमपुरुषः ततप, तताप तेपिव तेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तप्ता तप्तारौ तप्तारः
मध्यमपुरुषः तप्तासि तप्तास्थः तप्तास्थ
उत्तमपुरुषः तप्तास्मि तप्तास्वः तप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तप्स्यति तप्स्यतः तप्स्यन्ति
मध्यमपुरुषः तप्स्यसि तप्स्यथः तप्स्यथ
उत्तमपुरुषः तप्स्यामि तप्स्यावः तप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तपतात्, तपताद्, तपतु तपताम् तपन्तु
मध्यमपुरुषः तप, तपतात्, तपताद् तपतम् तपत
उत्तमपुरुषः तपानि तपाव तपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतपत्, अतपद् अतपताम् अतपन्
मध्यमपुरुषः अतपः अतपतम् अतपत
उत्तमपुरुषः अतपम् अतपाव अतपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तपेत्, तपेद् तपेताम् तपेयुः
मध्यमपुरुषः तपेः तपेतम् तपेत
उत्तमपुरुषः तपेयम् तपेव तपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तप्यात्, तप्याद् तप्यास्ताम् तप्यासुः
मध्यमपुरुषः तप्याः तप्यास्तम् तप्यास्त
उत्तमपुरुषः तप्यासम् तप्यास्व तप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अताप्सीत्, अताप्सीद् अताप्ताम् अताप्सुः
मध्यमपुरुषः अताप्सीः अताप्तम् अताप्त
उत्तमपुरुषः अताप्सम् अताप्स्व अताप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतप्स्यत्, अतप्स्यद् अतप्स्यताम् अतप्स्यन्
मध्यमपुरुषः अतप्स्यः अतप्स्यतम् अतप्स्यत
उत्तमपुरुषः अतप्स्यम् अतप्स्याव अतप्स्याम