संस्कृत धातुरूप - सञ्ज् (Samskrit Dhaturoop - sa~nj)

सञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सजति सजतः सजन्ति
मध्यमपुरुषः सजसि सजथः सजथ
उत्तमपुरुषः सजामि सजावः सजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससञ्ज ससञ्जतुः ससञ्जुः
मध्यमपुरुषः ससङ्क्थ, ससञ्जिथ ससञ्जथुः ससञ्ज
उत्तमपुरुषः ससञ्ज ससञ्जिव ससञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्क्ता सङ्क्तारौ सङ्क्तारः
मध्यमपुरुषः सङ्क्तासि सङ्क्तास्थः सङ्क्तास्थ
उत्तमपुरुषः सङ्क्तास्मि सङ्क्तास्वः सङ्क्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्क्ष्यति सङ्क्ष्यतः सङ्क्ष्यन्ति
मध्यमपुरुषः सङ्क्ष्यसि सङ्क्ष्यथः सङ्क्ष्यथ
उत्तमपुरुषः सङ्क्ष्यामि सङ्क्ष्यावः सङ्क्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सजतात्, सजताद्, सजतु सजताम् सजन्तु
मध्यमपुरुषः सज, सजतात्, सजताद् सजतम् सजत
उत्तमपुरुषः सजानि सजाव सजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असजत्, असजद् असजताम् असजन्
मध्यमपुरुषः असजः असजतम् असजत
उत्तमपुरुषः असजम् असजाव असजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सजेत्, सजेद् सजेताम् सजेयुः
मध्यमपुरुषः सजेः सजेतम् सजेत
उत्तमपुरुषः सजेयम् सजेव सजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्यात्, सज्याद् सज्यास्ताम् सज्यासुः
मध्यमपुरुषः सज्याः सज्यास्तम् सज्यास्त
उत्तमपुरुषः सज्यासम् सज्यास्व सज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असाङ्क्षीत्, असाङ्क्षीद् असाङ्क्ताम् असाङ्क्षुः
मध्यमपुरुषः असाङ्क्षीः असाङ्क्तम् असाङ्क्त
उत्तमपुरुषः असाङ्क्षम् असाङ्क्ष्व असाङ्क्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्क्ष्यत्, असङ्क्ष्यद् असङ्क्ष्यताम् असङ्क्ष्यन्
मध्यमपुरुषः असङ्क्ष्यः असङ्क्ष्यतम् असङ्क्ष्यत
उत्तमपुरुषः असङ्क्ष्यम् असङ्क्ष्याव असङ्क्ष्याम