संस्कृत धातुरूप - नु (Samskrit Dhaturoop - nu)

नु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नौति नुतः नुवन्ति
मध्यमपुरुषः नौषि नुथः नुथ
उत्तमपुरुषः नौमि नुवः नुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नुनाव नुनुवतुः नुनुवुः
मध्यमपुरुषः नुनविथ नुनुवथुः नुनुव
उत्तमपुरुषः नुनव, नुनाव नुनुविव नुनुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नविता नवितारौ नवितारः
मध्यमपुरुषः नवितासि नवितास्थः नवितास्थ
उत्तमपुरुषः नवितास्मि नवितास्वः नवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नविष्यति नविष्यतः नविष्यन्ति
मध्यमपुरुषः नविष्यसि नविष्यथः नविष्यथ
उत्तमपुरुषः नविष्यामि नविष्यावः नविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नुतात्, नुताद्, नौतु नुताम् नुवन्तु
मध्यमपुरुषः नुतात्, नुताद्, नुहि नुतम् नुत
उत्तमपुरुषः नवानि नवाव नवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनौत्, अनौद् अनुताम् अनुवन्
मध्यमपुरुषः अनौः अनुतम् अनुत
उत्तमपुरुषः अनवम् अनुव अनुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नुयात्, नुयाद् नुयाताम् नुयुः
मध्यमपुरुषः नुयाः नुयातम् नुयात
उत्तमपुरुषः नुयाम् नुयाव नुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नूयात्, नूयाद् नूयास्ताम् नूयासुः
मध्यमपुरुषः नूयाः नूयास्तम् नूयास्त
उत्तमपुरुषः नूयासम् नूयास्व नूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनावीत्, अनावीद् अनाविष्टाम् अनाविषुः
मध्यमपुरुषः अनावीः अनाविष्टम् अनाविष्ट
उत्तमपुरुषः अनाविषम् अनाविष्व अनाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनविष्यत्, अनविष्यद् अनविष्यताम् अनविष्यन्
मध्यमपुरुषः अनविष्यः अनविष्यतम् अनविष्यत
उत्तमपुरुषः अनविष्यम् अनविष्याव अनविष्याम