संस्कृत धातुरूप - तृप् (Samskrit Dhaturoop - tRRip)

तृप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृप्यति तृप्यतः तृप्यन्ति
मध्यमपुरुषः तृप्यसि तृप्यथः तृप्यथ
उत्तमपुरुषः तृप्यामि तृप्यावः तृप्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्प ततृपतुः ततृपुः
मध्यमपुरुषः ततर्पिथ, ततर्प्थ, तत्रप्थ ततृपथुः ततृप
उत्तमपुरुषः ततर्प ततृपिव, ततृप्व ततृपिम, ततृप्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्पिता, तर्प्ता, त्रप्ता तर्पितारौ, तर्प्तारौ, त्रप्तारौ तर्पितारः, तर्प्तारः, त्रप्तारः
मध्यमपुरुषः तर्पितासि, तर्प्तासि, त्रप्तासि तर्पितास्थः, तर्प्तास्थः, त्रप्तास्थः तर्पितास्थ, तर्प्तास्थ, त्रप्तास्थ
उत्तमपुरुषः तर्पितास्मि, तर्प्तास्मि, त्रप्तास्मि तर्पितास्वः, तर्प्तास्वः, त्रप्तास्वः तर्पितास्मः, तर्प्तास्मः, त्रप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्पिष्यति, तर्प्स्यति, त्रप्स्यति तर्पिष्यतः, तर्प्स्यतः, त्रप्स्यतः तर्पिष्यन्ति, तर्प्स्यन्ति, त्रप्स्यन्ति
मध्यमपुरुषः तर्पिष्यसि, तर्प्स्यसि, त्रप्स्यसि तर्पिष्यथः, तर्प्स्यथः, त्रप्स्यथः तर्पिष्यथ, तर्प्स्यथ, त्रप्स्यथ
उत्तमपुरुषः तर्पिष्यामि, तर्प्स्यामि, त्रप्स्यामि तर्पिष्यावः, तर्प्स्यावः, त्रप्स्यावः तर्पिष्यामः, तर्प्स्यामः, त्रप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृप्यतात्, तृप्यताद्, तृप्यतु तृप्यताम् तृप्यन्तु
मध्यमपुरुषः तृप्य, तृप्यतात्, तृप्यताद् तृप्यतम् तृप्यत
उत्तमपुरुषः तृप्याणि तृप्याव तृप्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतृप्यत्, अतृप्यद् अतृप्यताम् अतृप्यन्
मध्यमपुरुषः अतृप्यः अतृप्यतम् अतृप्यत
उत्तमपुरुषः अतृप्यम् अतृप्याव अतृप्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृप्येत्, तृप्येद् तृप्येताम् तृप्येयुः
मध्यमपुरुषः तृप्येः तृप्येतम् तृप्येत
उत्तमपुरुषः तृप्येयम् तृप्येव तृप्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृप्यात्, तृप्याद् तृप्यास्ताम् तृप्यासुः
मध्यमपुरुषः तृप्याः तृप्यास्तम् तृप्यास्त
उत्तमपुरुषः तृप्यासम् तृप्यास्व तृप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्पीत्, अतर्पीद्, अतार्प्सीत्, अतार्प्सीद्, अतृपत्, अतृपद्, अत्राप्सीत्, अत्राप्सीद् अतर्पिष्टाम्, अतार्प्ताम्, अतृपताम्, अत्राप्ताम् अतर्पिषुः, अतार्प्सुः, अतृपन्, अत्राप्सुः
मध्यमपुरुषः अतर्पीः, अतार्प्सीः, अतृपः, अत्राप्सीः अतर्पिष्टम्, अतार्प्तम्, अतृपतम्, अत्राप्तम् अतर्पिष्ट, अतार्प्त, अतृपत, अत्राप्त
उत्तमपुरुषः अतर्पिषम्, अतार्प्सम्, अतृपम्, अत्राप्सम् अतर्पिष्व, अतार्प्स्व, अतृपाव, अत्राप्स्व अतर्पिष्म, अतार्प्स्म, अतृपाम, अत्राप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्पिष्यत्, अतर्पिष्यद्, अतर्प्स्यत्, अतर्प्स्यद्, अत्रप्स्यत्, अत्रप्स्यद् अतर्पिष्यताम्, अतर्प्स्यताम्, अत्रप्स्यताम् अतर्पिष्यन्, अतर्प्स्यन्, अत्रप्स्यन्
मध्यमपुरुषः अतर्पिष्यः, अतर्प्स्यः, अत्रप्स्यः अतर्पिष्यतम्, अतर्प्स्यतम्, अत्रप्स्यतम् अतर्पिष्यत, अतर्प्स्यत, अत्रप्स्यत
उत्तमपुरुषः अतर्पिष्यम्, अतर्प्स्यम्, अत्रप्स्यम् अतर्पिष्याव, अतर्प्स्याव, अत्रप्स्याव अतर्पिष्याम, अतर्प्स्याम, अत्रप्स्याम