संस्कृत धातुरूप - नश् (Samskrit Dhaturoop - nash)

नश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नश्यति नश्यतः नश्यन्ति
मध्यमपुरुषः नश्यसि नश्यथः नश्यथ
उत्तमपुरुषः नश्यामि नश्यावः नश्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाश नेशतुः नेशुः
मध्यमपुरुषः ननंष्ठ, नेशिथ नेशथुः नेश
उत्तमपुरुषः ननश, ननाश नेशिव, नेश्व नेशिम, नेश्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नंष्टा, नशिता नंष्टारौ, नशितारौ नंष्टारः, नशितारः
मध्यमपुरुषः नंष्टासि, नशितासि नंष्टास्थः, नशितास्थः नंष्टास्थ, नशितास्थ
उत्तमपुरुषः नंष्टास्मि, नशितास्मि नंष्टास्वः, नशितास्वः नंष्टास्मः, नशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्क्ष्यति, नशिष्यति नङ्क्ष्यतः, नशिष्यतः नङ्क्ष्यन्ति, नशिष्यन्ति
मध्यमपुरुषः नङ्क्ष्यसि, नशिष्यसि नङ्क्ष्यथः, नशिष्यथः नङ्क्ष्यथ, नशिष्यथ
उत्तमपुरुषः नङ्क्ष्यामि, नशिष्यामि नङ्क्ष्यावः, नशिष्यावः नङ्क्ष्यामः, नशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नश्यतात्, नश्यताद्, नश्यतु नश्यताम् नश्यन्तु
मध्यमपुरुषः नश्य, नश्यतात्, नश्यताद् नश्यतम् नश्यत
उत्तमपुरुषः नश्यानि नश्याव नश्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनश्यत्, अनश्यद् अनश्यताम् अनश्यन्
मध्यमपुरुषः अनश्यः अनश्यतम् अनश्यत
उत्तमपुरुषः अनश्यम् अनश्याव अनश्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नश्येत्, नश्येद् नश्येताम् नश्येयुः
मध्यमपुरुषः नश्येः नश्येतम् नश्येत
उत्तमपुरुषः नश्येयम् नश्येव नश्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नश्यात्, नश्याद् नश्यास्ताम् नश्यासुः
मध्यमपुरुषः नश्याः नश्यास्तम् नश्यास्त
उत्तमपुरुषः नश्यासम् नश्यास्व नश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनशत्, अनशद् अनशताम् अनशन्
मध्यमपुरुषः अनशः अनशतम् अनशत
उत्तमपुरुषः अनशम् अनशाव अनशाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनङ्क्ष्यत्, अनङ्क्ष्यद्, अनशिष्यत्, अनशिष्यद् अनङ्क्ष्यताम्, अनशिष्यताम् अनङ्क्ष्यन्, अनशिष्यन्
मध्यमपुरुषः अनङ्क्ष्यः, अनशिष्यः अनङ्क्ष्यतम्, अनशिष्यतम् अनङ्क्ष्यत, अनशिष्यत
उत्तमपुरुषः अनङ्क्ष्यम्, अनशिष्यम् अनङ्क्ष्याव, अनशिष्याव अनङ्क्ष्याम, अनशिष्याम