संस्कृत धातुरूप - दृप् (Samskrit Dhaturoop - dRRip)

दृप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृप्यति दृप्यतः दृप्यन्ति
मध्यमपुरुषः दृप्यसि दृप्यथः दृप्यथ
उत्तमपुरुषः दृप्यामि दृप्यावः दृप्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददर्प ददृपतुः ददृपुः
मध्यमपुरुषः ददर्पिथ, ददर्प्थ, दद्रप्थ ददृपथुः ददृप
उत्तमपुरुषः ददर्प ददृपिव, ददृप्व ददृपिम, ददृप्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दर्पिता, दर्प्ता, द्रप्ता दर्पितारौ, दर्प्तारौ, द्रप्तारौ दर्पितारः, दर्प्तारः, द्रप्तारः
मध्यमपुरुषः दर्पितासि, दर्प्तासि, द्रप्तासि दर्पितास्थः, दर्प्तास्थः, द्रप्तास्थः दर्पितास्थ, दर्प्तास्थ, द्रप्तास्थ
उत्तमपुरुषः दर्पितास्मि, दर्प्तास्मि, द्रप्तास्मि दर्पितास्वः, दर्प्तास्वः, द्रप्तास्वः दर्पितास्मः, दर्प्तास्मः, द्रप्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दर्पिष्यति, दर्प्स्यति, द्रप्स्यति दर्पिष्यतः, दर्प्स्यतः, द्रप्स्यतः दर्पिष्यन्ति, दर्प्स्यन्ति, द्रप्स्यन्ति
मध्यमपुरुषः दर्पिष्यसि, दर्प्स्यसि, द्रप्स्यसि दर्पिष्यथः, दर्प्स्यथः, द्रप्स्यथः दर्पिष्यथ, दर्प्स्यथ, द्रप्स्यथ
उत्तमपुरुषः दर्पिष्यामि, दर्प्स्यामि, द्रप्स्यामि दर्पिष्यावः, दर्प्स्यावः, द्रप्स्यावः दर्पिष्यामः, दर्प्स्यामः, द्रप्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृप्यतात्, दृप्यताद्, दृप्यतु दृप्यताम् दृप्यन्तु
मध्यमपुरुषः दृप्य, दृप्यतात्, दृप्यताद् दृप्यतम् दृप्यत
उत्तमपुरुषः दृप्याणि दृप्याव दृप्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदृप्यत्, अदृप्यद् अदृप्यताम् अदृप्यन्
मध्यमपुरुषः अदृप्यः अदृप्यतम् अदृप्यत
उत्तमपुरुषः अदृप्यम् अदृप्याव अदृप्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृप्येत्, दृप्येद् दृप्येताम् दृप्येयुः
मध्यमपुरुषः दृप्येः दृप्येतम् दृप्येत
उत्तमपुरुषः दृप्येयम् दृप्येव दृप्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृप्यात्, दृप्याद् दृप्यास्ताम् दृप्यासुः
मध्यमपुरुषः दृप्याः दृप्यास्तम् दृप्यास्त
उत्तमपुरुषः दृप्यासम् दृप्यास्व दृप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदर्पीत्, अदर्पीद्, अदार्प्सीत्, अदार्प्सीद्, अदृपत्, अदृपद्, अद्राप्सीत्, अद्राप्सीद् अदर्पिष्टाम्, अदार्प्ताम्, अदृपताम्, अद्राप्ताम् अदर्पिषुः, अदार्प्सुः, अदृपन्, अद्राप्सुः
मध्यमपुरुषः अदर्पीः, अदार्प्सीः, अदृपः, अद्राप्सीः अदर्पिष्टम्, अदार्प्तम्, अदृपतम्, अद्राप्तम् अदर्पिष्ट, अदार्प्त, अदृपत, अद्राप्त
उत्तमपुरुषः अदर्पिषम्, अदार्प्सम्, अदृपम्, अद्राप्सम् अदर्पिष्व, अदार्प्स्व, अदृपाव, अद्राप्स्व अदर्पिष्म, अदार्प्स्म, अदृपाम, अद्राप्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदर्पिष्यत्, अदर्पिष्यद्, अदर्प्स्यत्, अदर्प्स्यद्, अद्रप्स्यत्, अद्रप्स्यद् अदर्पिष्यताम्, अदर्प्स्यताम्, अद्रप्स्यताम् अदर्पिष्यन्, अदर्प्स्यन्, अद्रप्स्यन्
मध्यमपुरुषः अदर्पिष्यः, अदर्प्स्यः, अद्रप्स्यः अदर्पिष्यतम्, अदर्प्स्यतम्, अद्रप्स्यतम् अदर्पिष्यत, अदर्प्स्यत, अद्रप्स्यत
उत्तमपुरुषः अदर्पिष्यम्, अदर्प्स्यम्, अद्रप्स्यम् अदर्पिष्याव, अदर्प्स्याव, अद्रप्स्याव अदर्पिष्याम, अदर्प्स्याम, अद्रप्स्याम