संस्कृत धातुरूप - तृद् (Samskrit Dhaturoop - tRRid)

तृद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृणत्ति तृन्तः, तृन्त्तः तृन्दन्ति
मध्यमपुरुषः तृणत्सि तृन्त्थः, तृन्थः तृन्त्थ, तृन्थ
उत्तमपुरुषः तृणद्मि तृन्द्वः तृन्द्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्द ततृदतुः ततृदुः
मध्यमपुरुषः ततर्दिथ ततृदथुः ततृद
उत्तमपुरुषः ततर्द ततृदिव ततृदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्दिता तर्दितारौ तर्दितारः
मध्यमपुरुषः तर्दितासि तर्दितास्थः तर्दितास्थ
उत्तमपुरुषः तर्दितास्मि तर्दितास्वः तर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्त्स्यति, तर्दिष्यति तर्त्स्यतः, तर्दिष्यतः तर्त्स्यन्ति, तर्दिष्यन्ति
मध्यमपुरुषः तर्त्स्यसि, तर्दिष्यसि तर्त्स्यथः, तर्दिष्यथः तर्त्स्यथ, तर्दिष्यथ
उत्तमपुरुषः तर्त्स्यामि, तर्दिष्यामि तर्त्स्यावः, तर्दिष्यावः तर्त्स्यामः, तर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृणत्तु, तृन्तात्, तृन्ताद्, तृन्त्तात्, तृन्त्ताद् तृन्ताम्, तृन्त्ताम् तृन्दन्तु
मध्यमपुरुषः तृन्तात्, तृन्ताद्, तृन्त्तात्, तृन्त्ताद्, तृन्द्धि, तृन्धि तृन्तम्, तृन्त्तम् तृन्त, तृन्त्त
उत्तमपुरुषः तृणदानि तृणदाव तृणदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतृणत्, अतृणद् अतृन्ताम्, अतृन्त्ताम् अतृन्दन्
मध्यमपुरुषः अतृणः, अतृणत्, अतृणद् अतृन्तम्, अतृन्त्तम् अतृन्त, अतृन्त्त
उत्तमपुरुषः अतृणदम् अतृन्द्व अतृन्द्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृन्द्यात्, तृन्द्याद् तृन्द्याताम् तृन्द्युः
मध्यमपुरुषः तृन्द्याः तृन्द्यातम् तृन्द्यात
उत्तमपुरुषः तृन्द्याम् तृन्द्याव तृन्द्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृद्यात्, तृद्याद् तृद्यास्ताम् तृद्यासुः
मध्यमपुरुषः तृद्याः तृद्यास्तम् तृद्यास्त
उत्तमपुरुषः तृद्यासम् तृद्यास्व तृद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्दीत्, अतर्दीद्, अतृदत्, अतृदद् अतर्दिष्टाम्, अतृदताम् अतर्दिषुः, अतृदन्
मध्यमपुरुषः अतर्दीः, अतृदः अतर्दिष्टम्, अतृदतम् अतर्दिष्ट, अतृदत
उत्तमपुरुषः अतर्दिषम्, अतृदम् अतर्दिष्व, अतृदाव अतर्दिष्म, अतृदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्त्स्यत्, अतर्त्स्यद्, अतर्दिष्यत्, अतर्दिष्यद् अतर्त्स्यताम्, अतर्दिष्यताम् अतर्त्स्यन्, अतर्दिष्यन्
मध्यमपुरुषः अतर्त्स्यः, अतर्दिष्यः अतर्त्स्यतम्, अतर्दिष्यतम् अतर्त्स्यत, अतर्दिष्यत
उत्तमपुरुषः अतर्त्स्यम्, अतर्दिष्यम् अतर्त्स्याव, अतर्दिष्याव अतर्त्स्याम, अतर्दिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृन्ते, तृन्त्ते तृन्दाते तृन्दते
मध्यमपुरुषः तृन्त्से तृन्दाथे तृन्द्ध्वे, तृन्ध्वे
उत्तमपुरुषः तृन्दे तृन्द्वहे तृन्द्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततृदे ततृदाते ततृदिरे
मध्यमपुरुषः ततृत्से, ततृदिषे ततृदाथे ततृदिध्वे
उत्तमपुरुषः ततृदे ततृदिवहे ततृदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्दिता तर्दितारौ तर्दितारः
मध्यमपुरुषः तर्दितासे तर्दितासाथे तर्दिताध्वे
उत्तमपुरुषः तर्दिताहे तर्दितास्वहे तर्दितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्त्स्यते, तर्दिष्यते तर्त्स्येते, तर्दिष्येते तर्त्स्यन्ते, तर्दिष्यन्ते
मध्यमपुरुषः तर्त्स्यसे, तर्दिष्यसे तर्त्स्येथे, तर्दिष्येथे तर्त्स्यध्वे, तर्दिष्यध्वे
उत्तमपुरुषः तर्त्स्ये, तर्दिष्ये तर्त्स्यावहे, तर्दिष्यावहे तर्त्स्यामहे, तर्दिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृन्ताम्, तृन्त्ताम् तृन्दाताम् तृन्दताम्
मध्यमपुरुषः तृन्त्स्व तृन्दाथाम् तृन्द्ध्वम्, तृन्ध्वम्
उत्तमपुरुषः तृणदै तृणदावहै तृणदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतृन्त, अतृन्त्त अतृन्दाताम् अतृन्दत
मध्यमपुरुषः अतृन्त्थाः, अतृन्थाः अतृन्दाथाम् अतृन्द्ध्वम्, अतृन्ध्वम्
उत्तमपुरुषः अतृन्दि अतृन्द्वहि अतृन्द्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृन्दीत तृन्दीयाताम् तृन्दीरन्
मध्यमपुरुषः तृन्दीथाः तृन्दीयाथाम् तृन्दीध्वम्
उत्तमपुरुषः तृन्दीय तृन्दीवहि तृन्दीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्दिषीष्ट, तृत्सीष्ट तर्दिषीयास्ताम्, तृत्सीयास्ताम् तर्दिषीरन्, तृत्सीरन्
मध्यमपुरुषः तर्दिषीष्ठाः, तृत्सीष्ठाः तर्दिषीयास्थाम्, तृत्सीयास्थाम् तर्दिषीध्वम्, तृत्सीध्वम्
उत्तमपुरुषः तर्दिषीय, तृत्सीय तर्दिषीवहि, तृत्सीवहि तर्दिषीमहि, तृत्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्दिष्ट अतर्दिषाताम् अतर्दिषत
मध्यमपुरुषः अतर्दिष्ठाः अतर्दिषाथाम् अतर्दिध्वम्
उत्तमपुरुषः अतर्दिषि अतर्दिष्वहि अतर्दिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्त्स्यत, अतर्दिष्यत अतर्त्स्येताम्, अतर्दिष्येताम् अतर्त्स्यन्त, अतर्दिष्यन्त
मध्यमपुरुषः अतर्त्स्यथाः, अतर्दिष्यथाः अतर्त्स्येथाम्, अतर्दिष्येथाम् अतर्त्स्यध्वम्, अतर्दिष्यध्वम्
उत्तमपुरुषः अतर्त्स्ये, अतर्दिष्ये अतर्त्स्यावहि, अतर्दिष्यावहि अतर्त्स्यामहि, अतर्दिष्यामहि