संस्कृत धातुरूप - इन्ध् (Samskrit Dhaturoop - indh)

इन्ध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्द्धे, इन्धे इन्धाते इन्धते
मध्यमपुरुषः इन्त्से इन्धाथे इन्द्ध्वे, इन्ध्वे
उत्तमपुरुषः इन्धे इन्ध्वहे इन्ध्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्धाञ्चक्रे, इन्धामास, इन्धाम्बभूव इन्धाञ्चक्राते, इन्धामासतुः, इन्धाम्बभूवतुः इन्धाञ्चक्रिरे, इन्धामासुः, इन्धाम्बभूवुः
मध्यमपुरुषः इन्धाञ्चकृषे, इन्धामासिथ, इन्धाम्बभूविथ इन्धाञ्चक्राथे, इन्धामासथुः, इन्धाम्बभूवथुः इन्धाञ्चकृढ्वे, इन्धामास, इन्धाम्बभूव
उत्तमपुरुषः इन्धाञ्चक्रे, इन्धामास, इन्धाम्बभूव इन्धाञ्चकृवहे, इन्धामासिव, इन्धाम्बभूविव इन्धाञ्चकृमहे, इन्धामासिम, इन्धाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्धिता इन्धितारौ इन्धितारः
मध्यमपुरुषः इन्धितासे इन्धितासाथे इन्धिताध्वे
उत्तमपुरुषः इन्धिताहे इन्धितास्वहे इन्धितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्धिष्यते इन्धिष्येते इन्धिष्यन्ते
मध्यमपुरुषः इन्धिष्यसे इन्धिष्येथे इन्धिष्यध्वे
उत्तमपुरुषः इन्धिष्ये इन्धिष्यावहे इन्धिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्द्धाम्, इन्धाम् इन्धाताम् इन्धताम्
मध्यमपुरुषः इन्त्स्व इन्धाथाम् इन्द्ध्वम्, इन्ध्वम्
उत्तमपुरुषः इनधै इनधावहै इनधामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्द्ध, ऐन्ध ऐन्धाताम् ऐन्धत
मध्यमपुरुषः ऐन्द्धाः, ऐन्धाः ऐन्धाथाम् ऐन्द्ध्वम्, ऐन्ध्वम्
उत्तमपुरुषः ऐन्धि ऐन्ध्वहि ऐन्ध्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्धीत इन्धीयाताम् इन्धीरन्
मध्यमपुरुषः इन्धीथाः इन्धीयाथाम् इन्धीध्वम्
उत्तमपुरुषः इन्धीय इन्धीवहि इन्धीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्धिषीष्ट इन्धिषीयास्ताम् इन्धिषीरन्
मध्यमपुरुषः इन्धिषीष्ठाः इन्धिषीयास्थाम् इन्धिषीध्वम्
उत्तमपुरुषः इन्धिषीय इन्धिषीवहि इन्धिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्धिष्ट ऐन्धिषाताम् ऐन्धिषत
मध्यमपुरुषः ऐन्धिष्ठाः ऐन्धिषाथाम् ऐन्धिध्वम्
उत्तमपुरुषः ऐन्धिषि ऐन्धिष्वहि ऐन्धिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्धिष्यत ऐन्धिष्येताम् ऐन्धिष्यन्त
मध्यमपुरुषः ऐन्धिष्यथाः ऐन्धिष्येथाम् ऐन्धिष्यध्वम्
उत्तमपुरुषः ऐन्धिष्ये ऐन्धिष्यावहि ऐन्धिष्यामहि