संस्कृत धातुरूप - छृद् (Samskrit Dhaturoop - ChRRid)

छृद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृणत्ति छृन्तः, छृन्त्तः छृन्दन्ति
मध्यमपुरुषः छृणत्सि छृन्त्थः, छृन्थः छृन्त्थ, छृन्थ
उत्तमपुरुषः छृणद्मि छृन्द्वः छृन्द्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छर्द चच्छृदतुः चच्छृदुः
मध्यमपुरुषः चच्छर्दिथ चच्छृदथुः चच्छृद
उत्तमपुरुषः चच्छर्द चच्छृदिव चच्छृदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दिता छर्दितारौ छर्दितारः
मध्यमपुरुषः छर्दितासि छर्दितास्थः छर्दितास्थ
उत्तमपुरुषः छर्दितास्मि छर्दितास्वः छर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्त्स्यति, छर्दिष्यति छर्त्स्यतः, छर्दिष्यतः छर्त्स्यन्ति, छर्दिष्यन्ति
मध्यमपुरुषः छर्त्स्यसि, छर्दिष्यसि छर्त्स्यथः, छर्दिष्यथः छर्त्स्यथ, छर्दिष्यथ
उत्तमपुरुषः छर्त्स्यामि, छर्दिष्यामि छर्त्स्यावः, छर्दिष्यावः छर्त्स्यामः, छर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृणत्तु, छृन्तात्, छृन्ताद्, छृन्त्तात्, छृन्त्ताद् छृन्ताम्, छृन्त्ताम् छृन्दन्तु
मध्यमपुरुषः छृन्तात्, छृन्ताद्, छृन्त्तात्, छृन्त्ताद्, छृन्द्धि, छृन्धि छृन्तम्, छृन्त्तम् छृन्त, छृन्त्त
उत्तमपुरुषः छृणदानि छृणदाव छृणदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छृणत्, अच्छृणद् अच्छृन्ताम्, अच्छृन्त्ताम् अच्छृन्दन्
मध्यमपुरुषः अच्छृणः, अच्छृणत्, अच्छृणद् अच्छृन्तम्, अच्छृन्त्तम् अच्छृन्त, अच्छृन्त्त
उत्तमपुरुषः अच्छृणदम् अच्छृन्द्व अच्छृन्द्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृन्द्यात्, छृन्द्याद् छृन्द्याताम् छृन्द्युः
मध्यमपुरुषः छृन्द्याः छृन्द्यातम् छृन्द्यात
उत्तमपुरुषः छृन्द्याम् छृन्द्याव छृन्द्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृद्यात्, छृद्याद् छृद्यास्ताम् छृद्यासुः
मध्यमपुरुषः छृद्याः छृद्यास्तम् छृद्यास्त
उत्तमपुरुषः छृद्यासम् छृद्यास्व छृद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दीत्, अच्छर्दीद्, अच्छृदत्, अच्छृदद् अच्छर्दिष्टाम्, अच्छृदताम् अच्छर्दिषुः, अच्छृदन्
मध्यमपुरुषः अच्छर्दीः, अच्छृदः अच्छर्दिष्टम्, अच्छृदतम् अच्छर्दिष्ट, अच्छृदत
उत्तमपुरुषः अच्छर्दिषम्, अच्छृदम् अच्छर्दिष्व, अच्छृदाव अच्छर्दिष्म, अच्छृदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्त्स्यत्, अच्छर्त्स्यद्, अच्छर्दिष्यत्, अच्छर्दिष्यद् अच्छर्त्स्यताम्, अच्छर्दिष्यताम् अच्छर्त्स्यन्, अच्छर्दिष्यन्
मध्यमपुरुषः अच्छर्त्स्यः, अच्छर्दिष्यः अच्छर्त्स्यतम्, अच्छर्दिष्यतम् अच्छर्त्स्यत, अच्छर्दिष्यत
उत्तमपुरुषः अच्छर्त्स्यम्, अच्छर्दिष्यम् अच्छर्त्स्याव, अच्छर्दिष्याव अच्छर्त्स्याम, अच्छर्दिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृन्ते, छृन्त्ते छृन्दाते छृन्दते
मध्यमपुरुषः छृन्त्से छृन्दाथे छृन्द्ध्वे, छृन्ध्वे
उत्तमपुरुषः छृन्दे छृन्द्वहे छृन्द्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छृदे चच्छृदाते चच्छृदिरे
मध्यमपुरुषः चच्छृत्से, चच्छृदिषे चच्छृदाथे चच्छृदिध्वे
उत्तमपुरुषः चच्छृदे चच्छृदिवहे चच्छृदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दिता छर्दितारौ छर्दितारः
मध्यमपुरुषः छर्दितासे छर्दितासाथे छर्दिताध्वे
उत्तमपुरुषः छर्दिताहे छर्दितास्वहे छर्दितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्त्स्यते, छर्दिष्यते छर्त्स्येते, छर्दिष्येते छर्त्स्यन्ते, छर्दिष्यन्ते
मध्यमपुरुषः छर्त्स्यसे, छर्दिष्यसे छर्त्स्येथे, छर्दिष्येथे छर्त्स्यध्वे, छर्दिष्यध्वे
उत्तमपुरुषः छर्त्स्ये, छर्दिष्ये छर्त्स्यावहे, छर्दिष्यावहे छर्त्स्यामहे, छर्दिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृन्ताम्, छृन्त्ताम् छृन्दाताम् छृन्दताम्
मध्यमपुरुषः छृन्त्स्व छृन्दाथाम् छृन्द्ध्वम्, छृन्ध्वम्
उत्तमपुरुषः छृणदै छृणदावहै छृणदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छृन्त, अच्छृन्त्त अच्छृन्दाताम् अच्छृन्दत
मध्यमपुरुषः अच्छृन्त्थाः, अच्छृन्थाः अच्छृन्दाथाम् अच्छृन्द्ध्वम्, अच्छृन्ध्वम्
उत्तमपुरुषः अच्छृन्दि अच्छृन्द्वहि अच्छृन्द्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छृन्दीत छृन्दीयाताम् छृन्दीरन्
मध्यमपुरुषः छृन्दीथाः छृन्दीयाथाम् छृन्दीध्वम्
उत्तमपुरुषः छृन्दीय छृन्दीवहि छृन्दीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दिषीष्ट, छृत्सीष्ट छर्दिषीयास्ताम्, छृत्सीयास्ताम् छर्दिषीरन्, छृत्सीरन्
मध्यमपुरुषः छर्दिषीष्ठाः, छृत्सीष्ठाः छर्दिषीयास्थाम्, छृत्सीयास्थाम् छर्दिषीध्वम्, छृत्सीध्वम्
उत्तमपुरुषः छर्दिषीय, छृत्सीय छर्दिषीवहि, छृत्सीवहि छर्दिषीमहि, छृत्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दिष्ट अच्छर्दिषाताम् अच्छर्दिषत
मध्यमपुरुषः अच्छर्दिष्ठाः अच्छर्दिषाथाम् अच्छर्दिध्वम्
उत्तमपुरुषः अच्छर्दिषि अच्छर्दिष्वहि अच्छर्दिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्त्स्यत, अच्छर्दिष्यत अच्छर्त्स्येताम्, अच्छर्दिष्येताम् अच्छर्त्स्यन्त, अच्छर्दिष्यन्त
मध्यमपुरुषः अच्छर्त्स्यथाः, अच्छर्दिष्यथाः अच्छर्त्स्येथाम्, अच्छर्दिष्येथाम् अच्छर्त्स्यध्वम्, अच्छर्दिष्यध्वम्
उत्तमपुरुषः अच्छर्त्स्ये, अच्छर्दिष्ये अच्छर्त्स्यावहि, अच्छर्दिष्यावहि अच्छर्त्स्यामहि, अच्छर्दिष्यामहि