Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - तूण् (Samskrit Dhaturoop - tUN)

तूण्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयते तूणयेते तूणयन्ते
मध्यमपुरुषः तूणयसे तूणयेथे तूणयध्वे
उत्तमपुरुषः तूणये तूणयावहे तूणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयाञ्चक्रे, तूणयामास, तूणयाम्बभूव तूणयाञ्चक्राते, तूणयामासतुः, तूणयाम्बभूवतुः तूणयाञ्चक्रिरे, तूणयामासुः, तूणयाम्बभूवुः
मध्यमपुरुषः तूणयाञ्चकृषे, तूणयामासिथ, तूणयाम्बभूविथ तूणयाञ्चक्राथे, तूणयामासथुः, तूणयाम्बभूवथुः तूणयाञ्चकृढ्वे, तूणयामास, तूणयाम्बभूव
उत्तमपुरुषः तूणयाञ्चक्रे, तूणयामास, तूणयाम्बभूव तूणयाञ्चकृवहे, तूणयामासिव, तूणयाम्बभूविव तूणयाञ्चकृमहे, तूणयामासिम, तूणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयिता तूणयितारौ तूणयितारः
मध्यमपुरुषः तूणयितासे तूणयितासाथे तूणयिताध्वे
उत्तमपुरुषः तूणयिताहे तूणयितास्वहे तूणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयिष्यते तूणयिष्येते तूणयिष्यन्ते
मध्यमपुरुषः तूणयिष्यसे तूणयिष्येथे तूणयिष्यध्वे
उत्तमपुरुषः तूणयिष्ये तूणयिष्यावहे तूणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयताम् तूणयेताम् तूणयन्ताम्
मध्यमपुरुषः तूणयस्व तूणयेथाम् तूणयध्वम्
उत्तमपुरुषः तूणयै तूणयावहै तूणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतूणयत अतूणयेताम् अतूणयन्त
मध्यमपुरुषः अतूणयथाः अतूणयेथाम् अतूणयध्वम्
उत्तमपुरुषः अतूणये अतूणयावहि अतूणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयेत तूणयेयाताम् तूणयेरन्
मध्यमपुरुषः तूणयेथाः तूणयेयाथाम् तूणयेध्वम्
उत्तमपुरुषः तूणयेय तूणयेवहि तूणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तूणयिषीष्ट तूणयिषीयास्ताम् तूणयिषीरन्
मध्यमपुरुषः तूणयिषीष्ठाः तूणयिषीयास्थाम् तूणयिषीढ्वम्, तूणयिषीध्वम्
उत्तमपुरुषः तूणयिषीय तूणयिषीवहि तूणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतूतुणत अतूतुणेताम् अतूतुणन्त
मध्यमपुरुषः अतूतुणथाः अतूतुणेथाम् अतूतुणध्वम्
उत्तमपुरुषः अतूतुणे अतूतुणावहि अतूतुणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतूणयिष्यत अतूणयिष्येताम् अतूणयिष्यन्त
मध्यमपुरुषः अतूणयिष्यथाः अतूणयिष्येथाम् अतूणयिष्यध्वम्
उत्तमपुरुषः अतूणयिष्ये अतूणयिष्यावहि अतूणयिष्यामहि