notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कूण् (Samskrit Dhaturoop - kUN)

कूण्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयते कूणयेते कूणयन्ते
मध्यमपुरुषः कूणयसे कूणयेथे कूणयध्वे
उत्तमपुरुषः कूणये कूणयावहे कूणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयाञ्चक्रे, कूणयामास, कूणयाम्बभूव कूणयाञ्चक्राते, कूणयामासतुः, कूणयाम्बभूवतुः कूणयाञ्चक्रिरे, कूणयामासुः, कूणयाम्बभूवुः
मध्यमपुरुषः कूणयाञ्चकृषे, कूणयामासिथ, कूणयाम्बभूविथ कूणयाञ्चक्राथे, कूणयामासथुः, कूणयाम्बभूवथुः कूणयाञ्चकृढ्वे, कूणयामास, कूणयाम्बभूव
उत्तमपुरुषः कूणयाञ्चक्रे, कूणयामास, कूणयाम्बभूव कूणयाञ्चकृवहे, कूणयामासिव, कूणयाम्बभूविव कूणयाञ्चकृमहे, कूणयामासिम, कूणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयिता कूणयितारौ कूणयितारः
मध्यमपुरुषः कूणयितासे कूणयितासाथे कूणयिताध्वे
उत्तमपुरुषः कूणयिताहे कूणयितास्वहे कूणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयिष्यते कूणयिष्येते कूणयिष्यन्ते
मध्यमपुरुषः कूणयिष्यसे कूणयिष्येथे कूणयिष्यध्वे
उत्तमपुरुषः कूणयिष्ये कूणयिष्यावहे कूणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयताम् कूणयेताम् कूणयन्ताम्
मध्यमपुरुषः कूणयस्व कूणयेथाम् कूणयध्वम्
उत्तमपुरुषः कूणयै कूणयावहै कूणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकूणयत अकूणयेताम् अकूणयन्त
मध्यमपुरुषः अकूणयथाः अकूणयेथाम् अकूणयध्वम्
उत्तमपुरुषः अकूणये अकूणयावहि अकूणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयेत कूणयेयाताम् कूणयेरन्
मध्यमपुरुषः कूणयेथाः कूणयेयाथाम् कूणयेध्वम्
उत्तमपुरुषः कूणयेय कूणयेवहि कूणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूणयिषीष्ट कूणयिषीयास्ताम् कूणयिषीरन्
मध्यमपुरुषः कूणयिषीष्ठाः कूणयिषीयास्थाम् कूणयिषीढ्वम्, कूणयिषीध्वम्
उत्तमपुरुषः कूणयिषीय कूणयिषीवहि कूणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचूकुणत अचूकुणेताम् अचूकुणन्त
मध्यमपुरुषः अचूकुणथाः अचूकुणेथाम् अचूकुणध्वम्
उत्तमपुरुषः अचूकुणे अचूकुणावहि अचूकुणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकूणयिष्यत अकूणयिष्येताम् अकूणयिष्यन्त
मध्यमपुरुषः अकूणयिष्यथाः अकूणयिष्येथाम् अकूणयिष्यध्वम्
उत्तमपुरुषः अकूणयिष्ये अकूणयिष्यावहि अकूणयिष्यामहि