संस्कृत धातुरूप - थूर्व् (Samskrit Dhaturoop - thUrv)
थूर्व्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्वति | थूर्वतः | थूर्वन्ति |
मध्यमपुरुषः | थूर्वसि | थूर्वथः | थूर्वथ |
उत्तमपुरुषः | थूर्वामि | थूर्वावः | थूर्वामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुथूर्व | तुथूर्वतुः | तुथूर्वुः |
मध्यमपुरुषः | तुथूर्विथ | तुथूर्वथुः | तुथूर्व |
उत्तमपुरुषः | तुथूर्व | तुथूर्विव | तुथूर्विम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्विता | थूर्वितारौ | थूर्वितारः |
मध्यमपुरुषः | थूर्वितासि | थूर्वितास्थः | थूर्वितास्थ |
उत्तमपुरुषः | थूर्वितास्मि | थूर्वितास्वः | थूर्वितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्विष्यति | थूर्विष्यतः | थूर्विष्यन्ति |
मध्यमपुरुषः | थूर्विष्यसि | थूर्विष्यथः | थूर्विष्यथ |
उत्तमपुरुषः | थूर्विष्यामि | थूर्विष्यावः | थूर्विष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्वतात्, थूर्वताद्, थूर्वतु | थूर्वताम् | थूर्वन्तु |
मध्यमपुरुषः | थूर्व, थूर्वतात्, थूर्वताद् | थूर्वतम् | थूर्वत |
उत्तमपुरुषः | थूर्वाणि | थूर्वाव | थूर्वाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अथूर्वत्, अथूर्वद् | अथूर्वताम् | अथूर्वन् |
मध्यमपुरुषः | अथूर्वः | अथूर्वतम् | अथूर्वत |
उत्तमपुरुषः | अथूर्वम् | अथूर्वाव | अथूर्वाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्वेत्, थूर्वेद् | थूर्वेताम् | थूर्वेयुः |
मध्यमपुरुषः | थूर्वेः | थूर्वेतम् | थूर्वेत |
उत्तमपुरुषः | थूर्वेयम् | थूर्वेव | थूर्वेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | थूर्व्यात्, थूर्व्याद् | थूर्व्यास्ताम् | थूर्व्यासुः |
मध्यमपुरुषः | थूर्व्याः | थूर्व्यास्तम् | थूर्व्यास्त |
उत्तमपुरुषः | थूर्व्यासम् | थूर्व्यास्व | थूर्व्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अथूर्वीत्, अथूर्वीद् | अथूर्विष्टाम् | अथूर्विषुः |
मध्यमपुरुषः | अथूर्वीः | अथूर्विष्टम् | अथूर्विष्ट |
उत्तमपुरुषः | अथूर्विषम् | अथूर्विष्व | अथूर्विष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अथूर्विष्यत्, अथूर्विष्यद् | अथूर्विष्यताम् | अथूर्विष्यन् |
मध्यमपुरुषः | अथूर्विष्यः | अथूर्विष्यतम् | अथूर्विष्यत |
उत्तमपुरुषः | अथूर्विष्यम् | अथूर्विष्याव | अथूर्विष्याम |