संस्कृत धातुरूप - दूर्व् (Samskrit Dhaturoop - dUrv)
दूर्व्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्वति | दूर्वतः | दूर्वन्ति |
मध्यमपुरुषः | दूर्वसि | दूर्वथः | दूर्वथ |
उत्तमपुरुषः | दूर्वामि | दूर्वावः | दूर्वामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दुदूर्व | दुदूर्वतुः | दुदूर्वुः |
मध्यमपुरुषः | दुदूर्विथ | दुदूर्वथुः | दुदूर्व |
उत्तमपुरुषः | दुदूर्व | दुदूर्विव | दुदूर्विम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्विता | दूर्वितारौ | दूर्वितारः |
मध्यमपुरुषः | दूर्वितासि | दूर्वितास्थः | दूर्वितास्थ |
उत्तमपुरुषः | दूर्वितास्मि | दूर्वितास्वः | दूर्वितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्विष्यति | दूर्विष्यतः | दूर्विष्यन्ति |
मध्यमपुरुषः | दूर्विष्यसि | दूर्विष्यथः | दूर्विष्यथ |
उत्तमपुरुषः | दूर्विष्यामि | दूर्विष्यावः | दूर्विष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्वतात्, दूर्वताद्, दूर्वतु | दूर्वताम् | दूर्वन्तु |
मध्यमपुरुषः | दूर्व, दूर्वतात्, दूर्वताद् | दूर्वतम् | दूर्वत |
उत्तमपुरुषः | दूर्वाणि | दूर्वाव | दूर्वाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अदूर्वत्, अदूर्वद् | अदूर्वताम् | अदूर्वन् |
मध्यमपुरुषः | अदूर्वः | अदूर्वतम् | अदूर्वत |
उत्तमपुरुषः | अदूर्वम् | अदूर्वाव | अदूर्वाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्वेत्, दूर्वेद् | दूर्वेताम् | दूर्वेयुः |
मध्यमपुरुषः | दूर्वेः | दूर्वेतम् | दूर्वेत |
उत्तमपुरुषः | दूर्वेयम् | दूर्वेव | दूर्वेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | दूर्व्यात्, दूर्व्याद् | दूर्व्यास्ताम् | दूर्व्यासुः |
मध्यमपुरुषः | दूर्व्याः | दूर्व्यास्तम् | दूर्व्यास्त |
उत्तमपुरुषः | दूर्व्यासम् | दूर्व्यास्व | दूर्व्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अदूर्वीत्, अदूर्वीद् | अदूर्विष्टाम् | अदूर्विषुः |
मध्यमपुरुषः | अदूर्वीः | अदूर्विष्टम् | अदूर्विष्ट |
उत्तमपुरुषः | अदूर्विषम् | अदूर्विष्व | अदूर्विष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अदूर्विष्यत्, अदूर्विष्यद् | अदूर्विष्यताम् | अदूर्विष्यन् |
मध्यमपुरुषः | अदूर्विष्यः | अदूर्विष्यतम् | अदूर्विष्यत |
उत्तमपुरुषः | अदूर्विष्यम् | अदूर्विष्याव | अदूर्विष्याम |