संस्कृत धातुरूप - तूर्व् (Samskrit Dhaturoop - tUrv)
तूर्व्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्वति | तूर्वतः | तूर्वन्ति |
मध्यमपुरुषः | तूर्वसि | तूर्वथः | तूर्वथ |
उत्तमपुरुषः | तूर्वामि | तूर्वावः | तूर्वामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुतूर्व | तुतूर्वतुः | तुतूर्वुः |
मध्यमपुरुषः | तुतूर्विथ | तुतूर्वथुः | तुतूर्व |
उत्तमपुरुषः | तुतूर्व | तुतूर्विव | तुतूर्विम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्विता | तूर्वितारौ | तूर्वितारः |
मध्यमपुरुषः | तूर्वितासि | तूर्वितास्थः | तूर्वितास्थ |
उत्तमपुरुषः | तूर्वितास्मि | तूर्वितास्वः | तूर्वितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्विष्यति | तूर्विष्यतः | तूर्विष्यन्ति |
मध्यमपुरुषः | तूर्विष्यसि | तूर्विष्यथः | तूर्विष्यथ |
उत्तमपुरुषः | तूर्विष्यामि | तूर्विष्यावः | तूर्विष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्वतात्, तूर्वताद्, तूर्वतु | तूर्वताम् | तूर्वन्तु |
मध्यमपुरुषः | तूर्व, तूर्वतात्, तूर्वताद् | तूर्वतम् | तूर्वत |
उत्तमपुरुषः | तूर्वाणि | तूर्वाव | तूर्वाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतूर्वत्, अतूर्वद् | अतूर्वताम् | अतूर्वन् |
मध्यमपुरुषः | अतूर्वः | अतूर्वतम् | अतूर्वत |
उत्तमपुरुषः | अतूर्वम् | अतूर्वाव | अतूर्वाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्वेत्, तूर्वेद् | तूर्वेताम् | तूर्वेयुः |
मध्यमपुरुषः | तूर्वेः | तूर्वेतम् | तूर्वेत |
उत्तमपुरुषः | तूर्वेयम् | तूर्वेव | तूर्वेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तूर्व्यात्, तूर्व्याद् | तूर्व्यास्ताम् | तूर्व्यासुः |
मध्यमपुरुषः | तूर्व्याः | तूर्व्यास्तम् | तूर्व्यास्त |
उत्तमपुरुषः | तूर्व्यासम् | तूर्व्यास्व | तूर्व्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतूर्वीत्, अतूर्वीद् | अतूर्विष्टाम् | अतूर्विषुः |
मध्यमपुरुषः | अतूर्वीः | अतूर्विष्टम् | अतूर्विष्ट |
उत्तमपुरुषः | अतूर्विषम् | अतूर्विष्व | अतूर्विष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतूर्विष्यत्, अतूर्विष्यद् | अतूर्विष्यताम् | अतूर्विष्यन् |
मध्यमपुरुषः | अतूर्विष्यः | अतूर्विष्यतम् | अतूर्विष्यत |
उत्तमपुरुषः | अतूर्विष्यम् | अतूर्विष्याव | अतूर्विष्याम |