संस्कृत धातुरूप - तञ्च् (Samskrit Dhaturoop - ta~nch)

तञ्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तञ्चति तञ्चतः तञ्चन्ति
मध्यमपुरुषः तञ्चसि तञ्चथः तञ्चथ
उत्तमपुरुषः तञ्चामि तञ्चावः तञ्चामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततञ्च ततञ्चतुः ततञ्चुः
मध्यमपुरुषः ततञ्चिथ ततञ्चथुः ततञ्च
उत्तमपुरुषः ततञ्च ततञ्चिव ततञ्चिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तञ्चिता तञ्चितारौ तञ्चितारः
मध्यमपुरुषः तञ्चितासि तञ्चितास्थः तञ्चितास्थ
उत्तमपुरुषः तञ्चितास्मि तञ्चितास्वः तञ्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तञ्चिष्यति तञ्चिष्यतः तञ्चिष्यन्ति
मध्यमपुरुषः तञ्चिष्यसि तञ्चिष्यथः तञ्चिष्यथ
उत्तमपुरुषः तञ्चिष्यामि तञ्चिष्यावः तञ्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तञ्चतात्, तञ्चताद्, तञ्चतु तञ्चताम् तञ्चन्तु
मध्यमपुरुषः तञ्च, तञ्चतात्, तञ्चताद् तञ्चतम् तञ्चत
उत्तमपुरुषः तञ्चानि तञ्चाव तञ्चाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतञ्चत्, अतञ्चद् अतञ्चताम् अतञ्चन्
मध्यमपुरुषः अतञ्चः अतञ्चतम् अतञ्चत
उत्तमपुरुषः अतञ्चम् अतञ्चाव अतञ्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तञ्चेत्, तञ्चेद् तञ्चेताम् तञ्चेयुः
मध्यमपुरुषः तञ्चेः तञ्चेतम् तञ्चेत
उत्तमपुरुषः तञ्चेयम् तञ्चेव तञ्चेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तच्यात्, तच्याद् तच्यास्ताम् तच्यासुः
मध्यमपुरुषः तच्याः तच्यास्तम् तच्यास्त
उत्तमपुरुषः तच्यासम् तच्यास्व तच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतञ्चीत्, अतञ्चीद् अतञ्चिष्टाम् अतञ्चिषुः
मध्यमपुरुषः अतञ्चीः अतञ्चिष्टम् अतञ्चिष्ट
उत्तमपुरुषः अतञ्चिषम् अतञ्चिष्व अतञ्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतञ्चिष्यत्, अतञ्चिष्यद् अतञ्चिष्यताम् अतञ्चिष्यन्
मध्यमपुरुषः अतञ्चिष्यः अतञ्चिष्यतम् अतञ्चिष्यत
उत्तमपुरुषः अतञ्चिष्यम् अतञ्चिष्याव अतञ्चिष्याम