संस्कृत धातुरूप - त्वञ्च् (Samskrit Dhaturoop - tva~nch)
त्वञ्च्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वञ्चति | त्वञ्चतः | त्वञ्चन्ति |
मध्यमपुरुषः | त्वञ्चसि | त्वञ्चथः | त्वञ्चथ |
उत्तमपुरुषः | त्वञ्चामि | त्वञ्चावः | त्वञ्चामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तत्वञ्च | तत्वञ्चतुः | तत्वञ्चुः |
मध्यमपुरुषः | तत्वञ्चिथ | तत्वञ्चथुः | तत्वञ्च |
उत्तमपुरुषः | तत्वञ्च | तत्वञ्चिव | तत्वञ्चिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वञ्चिता | त्वञ्चितारौ | त्वञ्चितारः |
मध्यमपुरुषः | त्वञ्चितासि | त्वञ्चितास्थः | त्वञ्चितास्थ |
उत्तमपुरुषः | त्वञ्चितास्मि | त्वञ्चितास्वः | त्वञ्चितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वञ्चिष्यति | त्वञ्चिष्यतः | त्वञ्चिष्यन्ति |
मध्यमपुरुषः | त्वञ्चिष्यसि | त्वञ्चिष्यथः | त्वञ्चिष्यथ |
उत्तमपुरुषः | त्वञ्चिष्यामि | त्वञ्चिष्यावः | त्वञ्चिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वञ्चतात्, त्वञ्चताद्, त्वञ्चतु | त्वञ्चताम् | त्वञ्चन्तु |
मध्यमपुरुषः | त्वञ्च, त्वञ्चतात्, त्वञ्चताद् | त्वञ्चतम् | त्वञ्चत |
उत्तमपुरुषः | त्वञ्चानि | त्वञ्चाव | त्वञ्चाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वञ्चत्, अत्वञ्चद् | अत्वञ्चताम् | अत्वञ्चन् |
मध्यमपुरुषः | अत्वञ्चः | अत्वञ्चतम् | अत्वञ्चत |
उत्तमपुरुषः | अत्वञ्चम् | अत्वञ्चाव | अत्वञ्चाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वञ्चेत्, त्वञ्चेद् | त्वञ्चेताम् | त्वञ्चेयुः |
मध्यमपुरुषः | त्वञ्चेः | त्वञ्चेतम् | त्वञ्चेत |
उत्तमपुरुषः | त्वञ्चेयम् | त्वञ्चेव | त्वञ्चेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वच्यात्, त्वच्याद् | त्वच्यास्ताम् | त्वच्यासुः |
मध्यमपुरुषः | त्वच्याः | त्वच्यास्तम् | त्वच्यास्त |
उत्तमपुरुषः | त्वच्यासम् | त्वच्यास्व | त्वच्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वञ्चीत्, अत्वञ्चीद् | अत्वञ्चिष्टाम् | अत्वञ्चिषुः |
मध्यमपुरुषः | अत्वञ्चीः | अत्वञ्चिष्टम् | अत्वञ्चिष्ट |
उत्तमपुरुषः | अत्वञ्चिषम् | अत्वञ्चिष्व | अत्वञ्चिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वञ्चिष्यत्, अत्वञ्चिष्यद् | अत्वञ्चिष्यताम् | अत्वञ्चिष्यन् |
मध्यमपुरुषः | अत्वञ्चिष्यः | अत्वञ्चिष्यतम् | अत्वञ्चिष्यत |
उत्तमपुरुषः | अत्वञ्चिष्यम् | अत्वञ्चिष्याव | अत्वञ्चिष्याम |