संस्कृत धातुरूप - तय् (Samskrit Dhaturoop - tay)

तय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयते तयेते तयन्ते
मध्यमपुरुषः तयसे तयेथे तयध्वे
उत्तमपुरुषः तये तयावहे तयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तेये तेयाते तेयिरे
मध्यमपुरुषः तेयिषे तेयाथे तेयिढ्वे, तेयिध्वे
उत्तमपुरुषः तेये तेयिवहे तेयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयिता तयितारौ तयितारः
मध्यमपुरुषः तयितासे तयितासाथे तयिताध्वे
उत्तमपुरुषः तयिताहे तयितास्वहे तयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयिष्यते तयिष्येते तयिष्यन्ते
मध्यमपुरुषः तयिष्यसे तयिष्येथे तयिष्यध्वे
उत्तमपुरुषः तयिष्ये तयिष्यावहे तयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयताम् तयेताम् तयन्ताम्
मध्यमपुरुषः तयस्व तयेथाम् तयध्वम्
उत्तमपुरुषः तयै तयावहै तयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतयत अतयेताम् अतयन्त
मध्यमपुरुषः अतयथाः अतयेथाम् अतयध्वम्
उत्तमपुरुषः अतये अतयावहि अतयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयेत तयेयाताम् तयेरन्
मध्यमपुरुषः तयेथाः तयेयाथाम् तयेध्वम्
उत्तमपुरुषः तयेय तयेवहि तयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तयिषीष्ट तयिषीयास्ताम् तयिषीरन्
मध्यमपुरुषः तयिषीष्ठाः तयिषीयास्थाम् तयिषीढ्वम्, तयिषीध्वम्
उत्तमपुरुषः तयिषीय तयिषीवहि तयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतयिष्ट अतयिषाताम् अतयिषत
मध्यमपुरुषः अतयिष्ठाः अतयिषाथाम् अतयिढ्वम्, अतयिध्वम्
उत्तमपुरुषः अतयिषि अतयिष्वहि अतयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतयिष्यत अतयिष्येताम् अतयिष्यन्त
मध्यमपुरुषः अतयिष्यथाः अतयिष्येथाम् अतयिष्यध्वम्
उत्तमपुरुषः अतयिष्ये अतयिष्यावहि अतयिष्यामहि