संस्कृत धातुरूप - नय् (Samskrit Dhaturoop - nay)

नय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयते नयेते नयन्ते
मध्यमपुरुषः नयसे नयेथे नयध्वे
उत्तमपुरुषः नये नयावहे नयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेये नेयाते नेयिरे
मध्यमपुरुषः नेयिषे नेयाथे नेयिढ्वे, नेयिध्वे
उत्तमपुरुषः नेये नेयिवहे नेयिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयिता नयितारौ नयितारः
मध्यमपुरुषः नयितासे नयितासाथे नयिताध्वे
उत्तमपुरुषः नयिताहे नयितास्वहे नयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयिष्यते नयिष्येते नयिष्यन्ते
मध्यमपुरुषः नयिष्यसे नयिष्येथे नयिष्यध्वे
उत्तमपुरुषः नयिष्ये नयिष्यावहे नयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयताम् नयेताम् नयन्ताम्
मध्यमपुरुषः नयस्व नयेथाम् नयध्वम्
उत्तमपुरुषः नयै नयावहै नयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनयत अनयेताम् अनयन्त
मध्यमपुरुषः अनयथाः अनयेथाम् अनयध्वम्
उत्तमपुरुषः अनये अनयावहि अनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयेत नयेयाताम् नयेरन्
मध्यमपुरुषः नयेथाः नयेयाथाम् नयेध्वम्
उत्तमपुरुषः नयेय नयेवहि नयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयिषीष्ट नयिषीयास्ताम् नयिषीरन्
मध्यमपुरुषः नयिषीष्ठाः नयिषीयास्थाम् नयिषीढ्वम्, नयिषीध्वम्
उत्तमपुरुषः नयिषीय नयिषीवहि नयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनयिष्ट अनयिषाताम् अनयिषत
मध्यमपुरुषः अनयिष्ठाः अनयिषाथाम् अनयिढ्वम्, अनयिध्वम्
उत्तमपुरुषः अनयिषि अनयिष्वहि अनयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनयिष्यत अनयिष्येताम् अनयिष्यन्त
मध्यमपुरुषः अनयिष्यथाः अनयिष्येथाम् अनयिष्यध्वम्
उत्तमपुरुषः अनयिष्ये अनयिष्यावहि अनयिष्यामहि